SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| ॥ मूलम् ॥-चिहंति गुरुकुले गुरु-जणं मि न हु चोश्यावि कुप्पंति ॥ नस्सासाई मुः || ताभा.४|| तुं । करंति गुरुसस्कियं सवं ॥ १० ॥ व्याख्या-इह साधव इति कर्तृपदं सर्वत्राप्रयुक्तमपि ९८८ गम्यते. बहुवचनं च गबवासित्वेन आचार्योपाध्यायादिवैचित्र्यज्ञापनार्थ. तेनैते गुणाः प्रा. यः स्थविरकल्पापेक्षा इति प्रतिपत्तव्यं. साधवो गुरूणां कुलं साधुमंतानरूपं तत्र तिष्टंति. झानादिलानहेतुत्वात्, उक्तं च विशेषावश्यके-नाणस्स होइ नागी । थियरन दसणे च. रित्ते य ॥ धन्ना श्रावकहाए । गुरुकुलवासं न मुंचंति ॥ १॥ तीक्ष्णवचनादिना नोदिता अपि गुरुजने न कुप्यंति. यदाह-गुरवस्तामयन्तोऽपि । नवंति हितहेतवः ॥ घर्ष यन्नपि र. नस्य । तेजसे मणिकारकः ॥ १॥ तथोलवासादिकं मुक्त्वा सर्व कर्तव्यं गुरुसाक्षिक कुर्वति. आदिग्रहणादन्याप्युल्वासतुल्यं मेषोन्मेषादिकमल्पकार्य गुर्वा देशं विनापि कुर्व. तीति नावः. ननु ये साधवो गुरुन्यो पूरदेशस्थास्ते कथं सर्व गुरुसादिकं कुर्वतीत्यु. च्यते. तेऽपि गुरुं स्थापयित्वा तत्पुरः सामाचारी प्रयुंजते. नक्तं चौघनियुक्तो-संविग्गसन्नि|| महग-बहप्पहाणेसु भोश्यघरेसु ॥ उवणा आयरियस्स । सामायारीपजंजणया ॥१॥॥ For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy