SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९७८ उप चिं ब्रूयात्. तथा चाचारांगे-जेयावन्ने तहप्पगारा तहप्पगारेहिं जासाहिं बूडा नो कुप्पंति मा-|| ताभा.४|| णवा तेयावि तहप्पगारा तहप्पगाराहिं नासाहिं अनिकरक नासिजत्ति. न च काणादिष्व प्ययं न्यायोऽनुसर्तव्य इत्याह-न पुनः काणादीन् तथैव काणादिनाम्ना शब्दयति, तथा । चागमः-तदेव काणं काणत्ति । पंमगं पंमगंति वा ॥ वाहियं वावि रोगित्ति । तेणं चोरेति ।। न वएत्ति ॥ १ ॥ आदिशब्दात्कुष्टिखंजादिपरिग्रहः. तथा न च संदिग्धे संदेहास्पदे च का. येऽवधारिणी एवमेवैतदित्येवंरूपां नाषां ब्रूते. ॥ २ ॥ तर्हि किं ब्रूते ? इत्याह ॥ मूलम् ॥-यानस्स न वीसासो । कजास्स बहूणि अंतरायाणि ॥ तम्हा साहणं वट्ट-माणजोगेण ववहारो ॥ ३ ॥ व्याख्या-स्पष्टा, नवरं संदिग्धे कायें वर्तमानयोगमेव ब्रूयादित्यर्थः. ॥ ३ ॥ किं च__॥ मूलम् ॥-दम्मे वसहे खो । फले य थंनाइसमुचिए रुके ॥ गिज्के अन्ने जण. या-श्यत्ति सयणेवि न लवे ॥४॥ व्याख्या-वृपनान् कल्होमकान् दम्यान् धुर्यत्वयो. ग्यान्, फलानि आम्रफलादीनि खाद्यानि ननणार्दाणि, वृतान् स्तंनादेः समुचितान्, बा.|| For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy