SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| मयोऽस्ति समर्थस्या-द्यापि प्रवजितुं तव ॥ १७ ॥ अथ राड्यान्यनुज्ञातः । पुत्रं राज्येऽनितामा.४ षिच्य सः ॥ श्रादाय तापसी दीदां । प्राप नूपत्तपोवनं ॥ १५ ॥ मा च्योष्व मे हदीशेन । ९६३ सह यानमनोरथः ॥ इत्यापितगर्नेव । राज्ञी तमनुज-मुबी ॥ २० ॥ दधतोः सोदरस्नेहं। जन्मांतरितयोरिव ॥ जंपतीप्रेम तुत्रोट । तत्रोटजगयास्तयाः॥२१॥ तत्रासून सुतं राझी। धर्म बुझिरिवोज्ज्वला ॥ प्रसूः प्रसूतिरोगाा । व्यपद्यत तदैव सा ॥ २२ ॥ अवाप्य चंद्रदेवीत्वं । देवी प्रेमवशंवदा ॥ बालं तं सैरिनीभूया-रण्ये स्तन्यमपीप्यत ॥ २३ ॥ तस्य राजकुमारस्य । वने वल्कलवाससः ॥ नाम वल्कलचीरीति । रीतिझैतापसैदंदे ॥२४॥ वर्डमा. नः स्वकैः पुण्यै-स्तारं तारुण्यमाप सः ॥ शशी शैत्यमित्र श्री मे । जहाँ मौग्ध्यं तदापि न ॥ ॥ २५ ॥ स प्रीतः स्वयमानीतै-र्दलैः पुष्पफलैर्जलैः ॥ पितरं तर्पयामास । जरसा जर्जरोजसं ॥ २६ ॥ वनं प्रसन्नचंद्रोऽथ । प्रणंतुं पितरं गतः ॥ अनुजं यौवनोग्नेद-जुभगं तमदत ॥ ॥२७॥ अचिंतयच्च बालोऽयं । सोमलः सहते हहा ॥ वनवाप्तव्यथा ज्येष्ठ-बंधी राजधरे. || मयि ॥ २७ ॥ नेजे पित्रोचितं कीर । दारुणातपसेवनं ॥ बाल्येऽप्यसौ किं कुरुते । दारुणा-|| For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy