________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९५६
ज्य चिं|| डेयः. संवरस्य फलं सादादाह-पिहिताश्रयो दि जीवः सुतरीव तरति जवजलधिं, यथा ताभा.४ तरी स्थगितजलप्रवेशद्वारा सुखं जलधि तरतीति योगः ॥ ए५ ॥ अथ निर्जरानावनामाह
॥ मूलम् ॥-कम्माण पुराणाणां । निकंतणं निजारा दुवालसहा ॥ विरयाण सा स. कामा । तदा अकामा अविरयाणं ॥ ए६ ॥ व्याख्या-पुराणानां प्राग्वजानां कर्मणां तपसा निकर्तनं वेदनं निर्जरेत्युच्यते. वध्यमानकर्मविषयः संवरः प्राग्वकर्मविषया च निर्जरेत्यनयोनेंदः, श्यं च द्वादशधा. बाह्यस्याज्यंतरस्य च तपसः षानेदत्वात्. तत्र बाह्यं तपः षोढा यथा-अणसणमुणोयरिया। वित्तीसंखेवणं रसच्चा ॥ कायकिलेसो संलीण-या य बज्को तवो हो ॥१॥ तत्रानशनमाहारत्यागः, तद् द्विधा, इत्वरं यावत्कथितं च. तत्त्वरं चतुर्थादिषएमास्तांतं, यावत्कथितं तु पादपोपगमनेंगितमरणजक्तपरिज्ञानेदात् त्रिधा. तथा ऊ. नोदरता.बत्तीसं किरकवला ।आहारो कुनिपूरि जणि॥पुरिसस्स महिलयाए । अष्ठावीसं जवे कवला ॥१॥श्त्येवंरूपस्य खाहारमानस्य संदेपारपंचधा, तद्यथा-अप्पाहारदिवठा। मुभागपत्ता तहेव किंचूणा॥अदुवालस सोलस-चवी सिगतीसकवलेहिं ॥२॥ तथा वृत्तेनिकाच
For Private and Personal Use Only