SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५५ उप ...कुणाल तह केयई अकं ॥ १४ ॥ व्याख्या- अपि सुबोधे, नवरं केतकीदेशस्यार्धमेवा- || र्य, अर्धं स्वनार्यमतएव सार्धपंचविंशतिसंख्यार्यदेशानामुपपद्यते, यदा-खित्तारिया अझचिता०|| ब्बीसविड़ा पमत्ता, एते च सम्यगुपलक्षणाय प्रज्ञापनायां प्रथमपदे राजधानीसहिताः प व्यन्ते, तद्यथा-रायगिह मगह चंपा-अंगा तह तामसित्ति वंगा य ॥ कंचणपुरं कलिंगा । वाणारसीमेव कासी य ॥ १ ॥ साएए कोसला गय-उरं च कुरु सोरियं कुसट्टा य ॥कंपिवं पंचाला । बाहिबत्ता जंगला चेव ॥२॥ बारवई य सुरठा । मिहिलविदेहा य वचकोसंबी ॥ नंदिपुरं संदना । नदिलपुरमेव मलया य ॥३॥ वश्राम व वरणा । अब तह सुत्तियावई दसणा ॥ सुत्तियमई य वेई । वीतभयं सिंधुसोवीरा ॥ ४ ॥ महुरा य सूरसेणा । पावा नंगी य मासपुरि वहा ॥ सावठी य कुणाला। कोमीवरिसं च लाटा य ॥५॥ सेयवियावि य नयरी। केयर अहं च आरियं नणियं ॥ इच्छुपत्ति जिणाणं । चक्कीणं रामकण्हाणं ॥ ६ ॥ एते च प्रत्यासत्या चरतक्षेत्रवर्तिन एव प्रोक्ताः, उपलक्षणवादन्येऽप्यै| रावतमहाविदेहांतर्वर्तिविजयमध्यखंमादिषु यथासंभवं वाच्याः. अमी च कालविशेषेण सी For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy