SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० विगलेसुसंखिजो कालोति यदा तु सानामेव जियादिनदेन कायस्थितिश्चिंत्यते तदैवं- ।। बदिएणं नंते पुछा, गोयमा! जहन्नेणमंतोमुहुत्तं, उक्कोसेणं संखिजं कालं, एवं तेइंदियचनचिंता रिदियाणवि. पंचेंजियतिरश्चां तु कायस्थितिः काप्युक्ता न टेति न लिखितेति गाथार्थः. | नन्वेवं परिवर्तमानाः सर्वेऽपि जीवा मानुष्यमासादयेयुराहोश्चित्केचिदेवेत्याशंक्याह ॥ भूलम् ॥ एवं परिप्रमंतो । जवकंतारे उहहिं परितत्तो ॥ कप्पतरुव दरिदो। कहवि सह को मणुअत्तं ॥ ॥ व्याख्या-स्पष्टा, ननु कोऽयं विशेषो येनेतरजवेज्यो मानुष्यमेव सर्वसारमुच्यते ? इत्याद ॥ मूलम् ॥-नाणेण केवलेणं । पुरिसे जिणगणहराइजम्मेण ॥ चरणमि सबविरई । को भव तुल माणुस्सं ॥ ७ ॥ व्याख्या-ज्ञानेन ज्ञानमाश्रित्य — केवलेणेति ' केवलज्ञानेन, कोऽन्यो नवः? सुरनारकादिर्मानुष्यं मनुष्यनवं तुलयति ? अपि तु न कोऽपीत्यर्थः. अयं जावः-ययन्येष्वपि नवेषु सर्वनावस्वनावावनासकं केवलज्ञानं स्यात्तदा तेऽपि मनुष्यजवस्य तुखो खनेरन्न चास्ति तेष्वाद्यज्ञानत्रयस्यैव संजवात् , ततः कथममी तेन तुझ्या नवेयुः ? For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy