SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परायणाः ॥ ३१ ॥ नदषट्पददंनेन । तत्कीरिव गायिनी ॥ राजकन्या निचिदेप । तत्कंठे || वरणस्रजं ॥ ७२ ॥ परस्परगुणकीतौ । तुल्यौ रूपवयोगुणैः ॥ भूमानुछाहयामास। तावथ चिता० प्रथितोत्सवं ॥ ३३ ॥ श्रन्यासहीनस्य नरस्य राधा-वेधो पुराराराधतया प्रसिद्धः ॥ यथा २३६ तथा पुण्य विना कृतस्य । नृजन्म दुःप्रापतयांगजाजः ॥ ४ ॥ इति सप्तमदृष्टांतः ॥ अथाष्टमकूर्मदृष्टांतः-अनेकयोजनायाम-विस्तारोऽस्ति महाहृदः ॥ यस्य न दीयते जातु । नीरं हीरोदधेरिव ॥१॥ क्वचिन्नकाः क्वचिद् ग्राहाः । कचिनेकाः कचिनषाः॥ वसंति यत्र नगरे । नानावर्णा श्वानयाः ॥॥ दुर्नेदैराशुगौघस्य । प्रजूतपुटशालिनिः॥ यस्योपरिष्टाबेवालैः । प्रवरप्रदायितं ॥३॥ तत्रानुकलपः कोऽपि। यश्चिरायुरवेदत ॥ पुत्रपौत्रप्रपौत्रादिसंतानं सकलं स्वकं ॥॥ अन्यदा वायुवशतो। विशीणे कापि शैवले ॥ उग्रीवं शारदं वि. श्वा-प्यायनैकविशारदं ॥५॥ इंदुमंमलमादी-दुडुमंगलमंमितं ॥ मिथ्यादृष्टिर्जिनमिव । मोहे क्षीणे कथंचन ॥ ६ ॥ युग्मं ॥ स स्वेषामीदृशं तत्वं । दर्शयामीति चिंतयन् ॥ |॥ जवाद्ययौ हृदस्यास्य । तवं स्वजनवत्सलः ॥७॥ यावत्कुटुंबमादाय । कूर्मः सत्वरमाययो॥ For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy