SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता || लब्धासे । वत्स राज्यमिह स्थितः ॥ ४ए ॥ स्वप्नम्य देवतावाचि । साचिव्यं चिंतयन्नसौ ॥ उप० निष्कंपश्चंपकस्याधः । प्रसुप्तः सप्तमेऽहनि ॥ ५० ॥ निधान व निष्पत्रे । निष्पुत्रे बेपतौ मृ... ते ॥ तदा तत्र पुरि प्राज्या। राज्यायंतिस्म गोत्रिणः ॥ ५१ ॥ यस्मै राज्यं दास्यतीदं । स । १ए राजास्त्विति वादिनिः॥ प्रधानैर धिवास्याथ । मुमुचे दिव्यपंचकं ॥ ५५ ॥ कुमाराः कृतश्रृंगाराः । कत्रमंत्रिहिजन्मनां ॥ पुरस्तस्य घरतिस्म । स्वैरं विचरतः पुरे ।। ५३ ॥ राज्याई कंचि. दप्राप्य । पुरस्यांतः पुराहहिः । पंच दिव्यान्यगुस्तत्र । यत्र सुप्तोऽस्ति नूपनूः ॥ ५४ ॥ तं वीक्ष्याहेषि तादर्येण । करेण च करेणुना ॥ स स्वस्कंधे समारोपि । पर्जन्येनेव गर्जता ॥५॥ धुवे चामरान्यां च । बनेणोपरि पप्रथे । अर्घस्तस्य वितेने च। गंगारेण नवातिथेः ॥५६॥ मौलिस्पृष्टमहीपीठ-युठिताशेषशेखरैः ॥ सामंतैः स नमश्चक्रे । चिरं नंदेति वादिनिः ॥ ॥ ५ ॥ श्रेणिस्थजनतानेत्र-निर्मितांनोजतारणे ॥ प्राविशन्नगरे मूल-देवो देवेंद्रलीलया। ॥ ५७ ॥ सनासीनः स सामंतैः । साम्राज्यायान्त्यषिच्यत ॥ अंतर्हिता तदा सेव । बनाये व्योम्न देवता ॥ ५५ ॥ रेमे यः किल राजकुंजरकुले गौडेषु गर्जस्ततः । सत्कीमाजिरवंति। For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy