SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उप० ..|| जावयदुपग्राम-सरस्तीरं गतः कृती ॥२७॥ व तन्मे पैतृकं राज्यं । क सावंतीविलासिता ! ॥ क्व च कुग्रामभिदेयं । सर्वमीपत्करं विधेः ॥ २७ ॥ एकः स दिवसो यस्मिन्नार्थबातम जीवयं ॥ एकोऽयं दिवसो यत्र । नोदरंजरिरप्यहं ॥ २ ॥ उपवासत्रयांतेऽमी । कुदमाषा १७ लेजिरे मया ॥ तत्कस्मैचिददत्वैतान् । किं रंक श्व यक्षिमि ॥ ३० ॥योऽपि सोऽपि समाया तो । जिवस्तोषाय संप्रति ॥ सत्पात्रं प्राप्यते येन । क्व तादृग्दाग्यमस्ति मे॥ ३१॥ एवं लावयतस्तस्या-कृष्टः पुण्यैरिवाययौ ॥ तपोरा शिरिवांगस्थः । साधुर्मासमुपोषितः ॥ ३५ ॥राज्यं रोरः सुतं वंध्य-श्चदुरंधः श्रुतं जमः ॥ वाचं मूको निधिं दुःस्थ । श्व तं प्राप्य सोऽह. षत् ॥ ३३ ॥ अजस्थाने गजप्राप्ते--मणिलानाद् दृषत्पदे ॥ स्वं धन्यं मन्यमानोऽसौ। मुनि नत्वा' व्य जिइ.पत् ॥ ३४ ॥ त्वादृदा नास्त्यसौ निदा । पुनर्जावं प्रमाणयन् ॥ गतकल्मषकुल्माषान् । गृहाणानुगृहाण मां ॥ ३५ ॥ विवर्धयिषुरानंदं । दातुर्दातमना मुनिः ।। दौःस्थाब्धिं तरितुं पोत-मिव पात्रं पुरो दधे ॥ ३६ ॥ मुनये मूलदेवेऽथ । ददाने दानमंजसा ॥ अवदद्देवता व्योनि । तत्पुण्यस्येव साक्षिणी ॥ ३१ ॥ धन्यानां हि नराणां स्युः । कुल्माषाः For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy