SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जप कवासितैः ॥ प्रोतब्बलशूलानिः । स प्रैषीउपक्सनं ॥ ३ ॥ हृष्टाथ देवदत्ता तां । बना। मातरं तरं ॥ विवेको मूलदेवस्या-चलस्यापि निन्नालय ॥ ४ ॥ श्यं मुग्धा विप्रलब्धा । चिंता ध्रुर्तेनानेन धिक्कथं ॥ कार्पण्यं दोषमप्यस्य । यत्पश्यति गुणाशया ॥ ५ ॥ नृशल्यमिव निर्वा१३ स्य । एवायं सदनादिति ॥ कल्पांतवार्धिवीचीवा-चलं चानयतिस्म सा ॥ ६ ॥ दिनाधीशोदयेऽवोच-देवदच्चामथाचलः ॥ एष ग्रामांतरं यामि । कामिन्यस्तु शिवं तव ॥ ७ ॥ गुणाग्रहे गृहाणेदं । नित्यव्ययकृते धनं ॥ मृद्दि महिरहान्माजै-स्त्वं मे वससि चेतसि ॥७॥ अवले चलिते सद्म। सानिनाय स्वनायकं ॥ गते म्लेहवले विव-मिव चैत्यमशंकिता ॥ ॥ ए॥ स्निग्धताजितगोस्तन्या । गोस्तन्या अपि पेशलाः ॥ प्रावर्तत मिथो वार्ता । एकतल्पस्थयोस्तयोः ॥ ए० ॥ अक्संकेतितस्ताव-दचलः सुजटान्वितः ॥ विद्युमोल श्वापत्य । सहसा प्राविशद् गृहे ॥ १ ॥ मूलदेवं न्यधादेव-दत्ता तपतले तदा ॥ मुक्त्वा तस्यांति के खांतं । सा तन्वाचलमन्यगात् ॥ ए ॥ विषसादाचलस्तक्ष्पे । विकल्प दुर्मना व ॥अ. || का चूसंजयावादी-दधस्थं तस्य वैरीणं ॥ ए३ ॥ अचलेनाचलेनेवो-पर्याक्रांतो विमूढधीः For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy