SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप . रव्या । ततो गीतं श्रुतिप्रियं ॥ ददौ प्रमुदितस्तस्यै । स्वांगनूषां नरेश्वरः ॥ ५१ ॥ मधुमत्त | पिकीकंठ-कुंठीकरणकारणं ॥ अगायन्मूलदेवोऽपि । वीणाकणितमिश्रितं ॥ ५५ ॥ सखंमाचिंता० म्ररसास्वाद-मिवादाने महीपतौ ॥ सन्ना बनार तज्ञान-विरामाशंकिनी शुचं ॥ ५३ ॥प्राप्तः कार्यवशात्तत्र । पाटलीपुत्रनूजुजः ॥ जुजमुत्तन्य विमल-सिंहो मंत्रीत्यवोचत ॥ ५४ ॥ श्यं गीतकला मूल-देव एवापरत्र न ॥ उन्नवेष स एवैष । विज्ञेयो नात्र संशयः ॥ ५५ ॥ अ. न्यर्थितस्ततो राज्ञा । मुख्य रूपमुपागतः ॥ नखा विमलसिंहेन । स्वामिसूनुः स सखजे ॥ ॥५६॥ कोमीकृत्य नरेशेन । गाढं गौरवितोऽपि सः ॥ वाक्पाशपतितो नेजे । नवनं पणयो. षितः ॥ ५७ ॥ मुंजानः स तया साकं । जोगानदौर्निरंतरं ॥ दिदेव देवदत्तापि । तापितेव ज. गाद तं ॥ २७ ॥ प्रतिकूलं महत्त्वस्या-नुकूलं सकलापदां ॥ द्यूतं दोषैरनुस्यूतं । दयितेदं विमुच्यतां ॥ ५५ ॥ जिते लोनोदधि दोगे। हारिते तु जयस्पृहा ॥ जिते वा हारिते वाः || पि । द्यूतेनोजयथा सुखं ॥ ६० ॥ नरः कृशोऽस्तु न स्वीडे । शोफातं मेरोदरं ॥ सादारियं || श्रियेऽप्येत-नानिष्टं मे दुरोदरं ॥ ६१ ॥ नाजन्मशिक्षितं तं । प्रियोक्त्यापि मुमोच सः॥।॥ For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy