SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता मिषं धीवराणां ही । मुखमन्यवशीकृतेः ॥ ५५ ॥ श्राविःकुर्वत्यमी मत्ताः । स्वसत्तामिति चिं. उप० तयन् ॥ मैरेयं पाययित्वा तां-श्चाणिक्यः प्रोचिवानिति ॥ ५६ ॥ त्रिदं च काषाये । वस्त्रे कांचनकुंमिका ॥ नित्यं नृपोऽस्ति मे वश्यो । नां वादयतात्र जोः ॥५७॥ तत् श्रुत्वा गर्वमूर्गलाः । सर्वे हालाबलाजगुः ॥ किं रे दृप्यसि निकाक । शृण्वस्माकम हो धनं ॥५७ ।। सहस्रं योजनानीन-पतेर्यातः पदे पदे॥ दीनारलदं मुंचामि । नंनां वादयतात्र भोः ॥५॥ तिलाढकस्य सदृदृष्ट्या। निष्पन्नस्य तिले तिले ॥ दीनारलदं मुंचामि। नंना वादयतात्र जोः ॥ ६० ॥ एकाहम्रक्षणैर्बध्वा । सेतुः प्रावृनरोद्भवं ॥ वालयामि सरित्पूरं । नंना वादयतात्र लोः ॥ ६१ ॥ एकाहजातजात्याश्व-किशोरस्कंधकुंतलैः ॥ करोमि मंझपं व्योनि । जंनां वादयतात्र नोः ॥ ६५ ॥ शालिप्रसूतिगर्दन्यौ । सदा क्षेत्रे उन्ने मम ॥ बिनबिनप्ररूढे स्तो। नंनां वादयतात्र जोः ॥६३॥ शुक्लवासाः ससौरन्यो । जक्तनार्य झणोशितः ॥सा. हस्रिकोऽप्रवास्यस्मि । नंना वादयतात्रनोः ॥ ६४ ॥ इति तेषां क्रमेणोक्तं । चाणिक्यश्चीर|| केऽलिखत् ॥ दृषलेखेव लिखितं । न विपर्येति जातुचित् ॥ ६५ ॥ व्यावृत्तचेतनांस्तान् स । For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy