SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० चिंता० १९७२ चिंति लेोऽयं । विस्मृत्यालेखि मंत्रिणा । न ह्याम्रवनमुत्रिय । रत्यंते कापि वेणवः ॥७०॥ ध्यात्वेति चक्रे चूतानां । वंशानुविद्य तैर्वृतिः ॥ तस्मादाज्ञाविपर्यासा-च्चुकोप चलिनंदनः ॥ ८१ ॥ वंशोछेदफलं तेषां । वंशदं व्यधत सः । वद्धद्वारेऽखिलग्रामे । वह्निदानेन निर्दयः ॥ ८२ ॥ सोऽथ मानी समानीय । निजां जायामवोचत । तथैव हेतोरेतावत् । प्रियेऽहमु पचक्रमे || ३ || एजिर्धनैर्घनैस्तास्ताः । पराजवदवव्यथाः ॥ कवयंती कुरंगादि । बल्ली फलि नी जव ॥ ८४ ॥ मयासौ दुःस्थपत्नीति | पुर्ली यत्पर्ययत ॥ तदागः क्षम्यतामेवं । श्वशुरोऽ प्येत्य तं जगौ ॥ ८५ ॥ श्वशुरस्यापरेषां च । बंधूनां स ददौ मुदा ॥ ग्रामदेशादिकं रोष-तो ह्यस्य न निष्फल ॥ ८६ ॥ कदाचन विहारेण । पुनानाः पृथिवीतलं ॥ तत्रैयरुर्य तित्राता - न्विता विजयसूरयः ॥ 69 || जानतोऽतिशयज्ञानाद् । दुर्निदं जावि तत्र ते ॥ स्थापयिवा नवं सूरिं । गणं तस्मिन्निचिपुः ॥ ८० ॥ गुरवस्तस्य निःशेषा । योग सिद्धी पुर्निशि ॥ संघकार्ये महत्येताः । प्रयोज्या इति जापिणः ॥ ८९ ॥ तदेकमांजनं योगं । कुलकौ द्वौ रहः स्थितौ || दिपातां घनदृष्टौ । वार्लवं चातकावित्र ॥ ५० ॥ घनागमो गुरुः प्रेषीत् । सु For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy