SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जप० ॥ वैपुल्येन नभःकल्पं । प्रापतुनंदमंदिरं ॥ ५० ॥ युग्मं ॥ तत्र नंदस्य राज्याधि-देवतामि | व देहिनीं ॥ वित्रस्तहरिणी नेत्रां । कन्यां ददृशतुः पुरः ॥ ५॥ ॥ विषकन्येति चाणिक्य-स्तां चिता० विनिश्चित्य लक्षणैः ॥ तत्रानुरागिणं चंद्र-गुप्तमेव न्यवारयत् ॥ ६॥ ॥ वत्सैका तव कन्याजू -मस्मिनूलोनवान् नृशं ॥ श्यं च पर्वतस्य स्ता-दर्धराज्यविभागिनः॥ ६१ ॥ तदेवोछाहयामास । चाणिक्यः पर्वतेन तां । काः कूटप्रयोगे हि । कालदेपं न कुर्वते॥ ६५ ॥ तस्याः || पर्वतकः प्राप । संस्पर्शमशनेरिव ॥ यावत्तावत् श्वथीनूत-संधानो व्यबुग्दवि ॥ ६३ ॥ तात चाणिक्य हा नात--श्चंद्रगुप्त म्रिये म्रिये ॥ रद रक्षेति दुःखाते । बाढं कंदति पर्वते॥ ॥ ६४ ॥ आतितासुः झजुश्चंद्र-गुप्तस्तस्य प्रतिक्रियां ॥ चाणिक्येनेति जगदे । रहः पुरुहबुछिना ॥ ६५ ॥ युग्मं ॥ राजनीतिं न जानासि । वत्स वनमते शृणु ॥ अर्धराज्यहरं तृत्यं । यो न हन्यात्स हन्यते ।। ६६ ॥ तायंते हंत यं हंतु-मुपाया नूरिशो नृपैः । सोऽधराज्यहरो व्याधिः । स्वयं शाम्यन् मुदेऽस्तु मे ॥ ६७ ॥ विलंबं विदधेऽलीको-पक्रमैः सचिव| स्ततः ॥ अचिरान्मुमुचे प्राणै-विलपन्नेव पर्वतः ॥ ६७ ॥ राज्ये उन्ने जुनक्तिस्म। चंद्रगुप्तो म. For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy