________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। न्यायव्ययकारीव । त्रुटतिस्म दिने दिने ॥ ३७॥ अथ नंदः श्लथानंदो । वनीपक श्वाशु तं
अनन्यजीवनोपायो । धर्मधारमयाचत ॥ ३७॥ चाणिक्यस्तददौ तस्य । पुनरर्थी व तादृशः चिंता
॥ ऊचे च मागधमुखे-नेति नीतिविशारदः ॥ ३५ ॥ नंद नादास्तदा मह्यं । किंचित्त्वं कां২০ট
चनार्थिने ॥ इदानीं ते ददानोऽस्मि । जीवितं प्रियजीवितं ॥ ४० ॥ यद्रोचते तदादाय । रथेनैकेन निःसर ॥ श्रुत्वेति तछचो नंदः । स्वं निनिंद विधेर्वशं ॥४१॥चापढ्यं चिंतयन् लदम्याः । पुत्रीमेकां प्रिये उन्ने ॥ सारसारं च रत्नौघ-मेकस्मिन् स रथे न्यधात् ॥ ४२ ॥ म. दरिः परिणीयेमां । नियतामिति दुष्टधीः ॥ एकां विषकनी रूप-खनी गेहे मुमोच सः॥ ॥४३॥ यामो वास्तु तवास्तु मंगलमहो सिंहासन क्षम्यतां । हे शय्यावसनासनाश्वकरिणो नूयः क्व वः संगमः ॥ कोशाः स्थास्यथ किं बजत्यपि मयि प्रीति नजध्वं प्रजाः । को युष्मानथ वर्धयिष्यति हहा हे हेमरूप्याचलाः ॥४॥ एवं प्रलपतस्तस्य । स्वर्णानिध्यानतो ध्रु. वं ॥ तपमेव हात-मस्फुटिष्यन किलान्यथा ॥ ४५ ॥ नगरान्निर्यतस्तस्य । कृष्ठादेहादिवात्मनः ॥ चंद्रपर्वतयोः सेने। अजूतां पार्श्वयोर्डयोः ॥ ४६ ।। स्मरतापातुरापश्य-त्तदा नं.
For Private and Personal Use Only