SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० ॥ सर्वान् विप्रतृणांकूरान् । मभ्येपुरमशेषयत् ॥ ३१ ॥ अथादिदेश सोऽमात्यं । मात्यंतमें न || मत्सरः ॥ यावन्न मुंचसि स्थाखें । हिजनेत्रैर्नृतं पुरः ॥ ३५ ॥ रौद्राध्यवसितं नूपं । मत्वा मंचिंता|| त्री महामतिः ॥ श्लेष्मातकफलैः स्थाल-मापूर्य पुरतोऽमुचत् ॥ ३३ ॥ मृद्गस्तानि मही३७३|| जानि-रालापीदिति पार्श्वगान् ॥ एष एव क्षणो नाति । सारः सकलजीविते ॥ ३४ ॥ | स्त्रीरत्नपुष्पवत्यंग-संगमे नापि सा धृतिः॥हिजाक्षगोलकस्पर्शे । याद्य मायति मे हृदि ॥ ३५ ॥ श्लेष्मातकफलान्येवं । मृद्गता द्विजन्धिया ॥ अतिचक्रमिरे तेन । समाः क्रूरेण षोमश ॥ ३६ ॥ स्मृत्वापि स्वनवं मुनीश्वरमपि प्राप्याग्रज प्राक्तनं । श्रुत्वाप्यस्य शुजा गिरो | व्रतफलं सम्यग्विदित्वापि च ॥ जातः पापकपूहेतुविषयेष्पेवांतिमश्चक्रनृ--च्चेद् गृहस्तदसौ | विपय नरकं सर्वातिमं लब्धवान् ॥ ३७ ॥ इति ब्रह्मदत्तकथानकं समातं. ॥ एवं च प्रमादविवशानां निंद्यतामुपदर्य विवेकिनिः सम्यक्सामग्रीमवाप्य पुण्यकृत्येष्वप्रमादः कार्य इत्या वेदितम् ॥ मजन्मध्ये स वार्धेस्तरणिमतिदृढां प्राप्य नैवाधिरूढो । निःखो विश्वोपकार क|| मममरतरुं प्राप्य नैवाश्रितोऽसौ ।। रोगग्रस्तः स सिकौषधमधिकबर्ख प्राप्य नात्र प्रवृत्तः । सं.॥ - For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy