SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नप० वां । मुंजीवहि यथा सुखं ॥ ए ॥ मुनिः स्माद महानाग । जोगाः किं मम नानवन् ॥ मो कांतरायभूतत्वा-त्तानत्याक्षमहं पुनः ॥ १० ॥ जानन्नपि तपो जाति-स्मृत्या कट्पकुमाचिंता| यितं ॥ करीरेष्विव नूतनो । जोगेषु किमु मुह्यसि ॥ ११ ॥ प्राग्जन्मपुण्यैः प्रासोऽसि । ध्रुवं ३७१ दिव्यामिमां श्रियं ॥ संप्रत्यकृतपुण्यस्तु । चातः किं लप्ससे पुरः ॥ १२ ॥ यायुः स्वल्पं रुजोऽज्यर्णा । ध्रुवनाशं च यौवनं ॥ विषयाः प्रांतबिरसाः । कोऽयं मोहो वृथा तब ॥ १३ ॥ उपदेशैर्न चक्रयेति । यदा बोधि मनागपि ॥ तदाजजन्मुनिर्मोनं । न हि ते निष्फलोक्तयः ॥ १४ ॥ विचरन् वसुधापीठे । प्रलये कर्मणां मुनिः॥ उत्पन्नकेवलज्ञानः । प्रपेदे पदमव्ययं ॥ १५ ॥ चक्राधिपोऽतिचक्राम । कामनोगेकलालसः ॥ सतवर्षशती गों-लोजबुब्धो निशामिव ॥ १६ ॥ कदाचिञ्चक्रिणं कोऽपि । विप्रः परिचितो जगौ ॥ यदनामि स्वयं देव । जोजनं तत्प्रदेहि मे ॥ १७ ॥ विना स्त्रीरत्नमन्नं मे । न हि कस्यापि जीर्यते ॥ जीयेद्वानर्थकृत्त स्या-दिति राज्ञा न्यषेधि सः ॥ १७ ॥ धिक्त्वामशनदानेऽपि । कदर्यमिति विब्रुवन् ॥स || विप्रः सकुटुंबोऽपि । राज्ञा स्वान्नमनोज्यत ॥ १ए ॥ तत्कुटुंबं ततो रात्री। सोन्मादमनवत्त For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy