SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता नप० । मधूत्सवेऽन्यदा दास्या । दत्तं कुसुमकंदुकं ॥ निरीक्ष्येदृहमजादं । कापीत्यूहां बभूव सः ॥ ॥ ॥ ७ ॥ जातिस्मरः स्मरन् पंच । पूर्वजन्मानि नृपतिः ॥ दृष्टपूर्वीदृशं देव-जवे स ध्यातवानिति ॥ नए ॥ तं पूर्वजवसोदर्य । स सस्मार यथा यथा ॥ तथा तथा मनस्तस्या-जव. त्तत्संगमोत्सुकं ॥ ए॥ अथोपलब्धये तस्य । श्लोकार्धमिति सोऽपठत् ॥ साख दासौ मृगौ हंसौ । मातंगावमरौ तथा ॥ १ ॥ राज्या बनते योऽमुं। श्लोकाध पूरयेदिति ॥ राज्ञोक्त सा समश्याभू-प्रियातोऽपि प्रिया नृणां ॥ ए॥ हिपथैव समश्याभूत् । परं तस्या अपूरपात् ॥ पौराश्चतुष्पदा जाता--स्तेषां मौख्यं हि लक्षणं ॥ ए३ ॥ श्तश्च स हि चित्रात्मा । संजातो धनिनः कुले ॥ श्रीषु स्त्रीषु च वैराग्यं । जातजातिस्मृतिययौ ॥ ए४ ॥ पित्रोरनुज्ञ. या प्राप्य । चारित्रं चारुधीरसौ ॥ भूतले विहरन्नाप । कांपिढ्योद्यानमन्यदा ॥ ५ ॥ श्लोकार्धमुञ्चरंतं । विद्यामिव पुनः पुनः ॥ तत्रारघहिकं कंचि-देकचित्तं ददर्श सः॥ ए६॥ एषा नौ षष्टिका जाति-रन्योन्यान्यां वियुक्तयोः ॥ इति तं पूरयामास । श्लोकं जातिस्म|| रो मुनिः ॥ ए ॥ संपूर्ण माहितः श्लोकं । मुनींजेणारघटिकः ।। कूपं मुक्त्वा ययौ भूपं । For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy