SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता अप|| वर्धितरंगाढथे । गंगासिंधू श्वोदधिः ॥ ३५ ॥ स्थित्वा तत्र निशां प्रैषी-पुष्पवत्यंतिकं स ते ॥ क्षणात्ते च तदोकश्च । तिरोऽभूत्सर्वमन्त्रवत् ॥ ३३ ॥ अथाश्रमं गतोऽपश्य-नासौ रत्नवती प्रियां ॥ कन्या काप्यत्र दृष्टेति । नरं पप्रल कंचन ॥ ३४ ॥ सोऽवदन्नाथ नाथेति । कंदंती ३६४ा ह्यस्तने दिने । अनायि नायिका कापि । तपितृव्यालयं मया ॥ ३५ ॥ समं तेन कुमारोऽपि । धनावग्रहं ययौ ॥ सोऽप्युत्सर्नवै रत्न-वतीं तेन व्यवाहयत् ॥ ३६ ॥ संसारे सारताबुधि । दधानः प्रियया तया ॥ सोऽन्यदा कर्तुमारेने। स्वमित्रस्योर्ध्वदेहिकं ॥ ३७॥ उपोषित व स्वैरं । झुंजाने विप्रमंमले ॥ विप्रवेशो वरधनु-रिमेत्याब्रवीदिति ॥ ३० ॥ जानेऽहं क्रियते जोज्य-मेतघरधनोः कृते ॥ विनोधैनों जितेऽप्येत-पुनस्तं नोपतिष्टते ॥ ॥ ३॥ ॥ शुंक्ते वरधनुः साक्षा-चेन्मां नोजयथाधुना ॥ श्रास्तां देहेनात्मनापि । मम तस्य च नांतरं ॥४०॥ तं श्रुत्वा श्रुतिपीयूषं । व्याहारं द्वारमागतः ॥ वपुर्वयोवचोजिस्तं । लक्षयामास भूपनूः ॥४१॥ द्वैतं नेतुमिवालिंग्य । गाढं नीत्वांतरालयं ॥ ब्रह्मदत्तेन पृष्टोऽसौ । निजं वृसमवोचत ॥ ४२ ॥ नाथ त्वयि तदा सुते । रुकोऽहं क्रूरतस्करैः ॥ बाणेनाहत्य केनापि । द-|| For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy