SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० ३५५ | ताद्यपदावलीं ॥ धनोर्धिया गतावेता-विति तस्मै चुकोप सः ॥ ३३ ॥ स वां शोधयितुं । योधा-नादिदेश समंततः ॥ तावघ्नुः पलायिष्ट । ब्रष्टः सिंहादिव द्विपः ।। ३४ ॥ निशीव चिंता मालतीमाला । मणीवावकरोत्करे ॥ सरुषा तेन तन्नार्या-क्षेपि चांमालपाटके ॥ ३५ ॥ इति जल्पत एवास्य । दुःखाचेतनयागतां ॥ तामन्येष्टुमित्राग-न्मू जाजो ममापि सा ॥ ३६ ॥ कणेन शैत्य निलयै-रनिलैरातचेतनः ॥ करोमि सांप्रतं मातु-श्चितामेवमाचिंतयं ॥ ३७॥ ततः कापालिकीनूया-गर्म कांपिल्यपत्तनं । विशूकर वात्राम्यं । परितोति ज. पाटके ॥३०॥ इह चाम्यसि निको कि-मिति पृष्टोऽहमंत्यजैः॥ कल्पोऽयं मम मातंगी-- विद्याया इत्यनाषिषि ॥ ३५ ॥ जनन्या रक्षकं मित्री-कृत्य तेन व्यजिज्ञपम् ॥ मातर्नमति कौमिन्यो । वयस्यस्तनयस्य ते ॥ ४० ॥ मातुर्मातंगगेहेषु । मनमनपूर्वकं ॥ अन्यदा गुटिकागर्न । बीजपूरकमार्पयं ॥ ४ ॥ तदा स्वादात्परिष्ट-संज्ञा जाता मृतेव सा ॥ तां तादृशी तलारको-झापयहीघभूजुजः ॥ ४२ ॥ दीर्वादवाप्य तादाहा-देहं श्वपचपाटकं ॥ थाजगाम तलारक्ष-स्तदाहमगमं तदा ॥ ४३ ॥ तां दिधकुं तलारक्ष-माचख्यो शग्धीरहं ! For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy