SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नप० । चिंता ३५ ॥ स्वदासी शिवयित्वाथ । प्रजिध्ये कन्यया तया ॥ मदो मदनवत्तिष्टे-मदनाग्नेः पुरः कि- । | यत् ॥ २० ॥ दत्ते प्रानृतदंलात्ते । स्वात्मानं साम्मदीश्वरा ॥ इत्युक्त्वा दासिका तस्य । फ | लपुष्वाद्यढौकयत् ॥ १।। एहि देह जितानंग-रूपेदं पुरतः पुरं ॥ जल्पंत्येवेति तं निन्ये । पुरांतमंत्रिसद्म सा ॥२॥ प्रियप्राप्तिप्रमोदिन्या। नंदिन्या भूपतेरयं ॥ प्रहितोऽस्ति त्वदावासे । वासनीयः सुखं निशि ॥ ३ ॥ प्रातर्विहितश्रृंगार-श्वानेयो भूजुजः सनां ॥ इत्युक्त्वा नागदत्तस्य । मंत्रिणः स न्यवर्तत ॥ ४ ॥ युग्मं । तदा तदाकृतिज्ञात-गुणग्रामेण मंत्रिणा ॥ सेव्यमानः सुखं तत्र । सुष्वाप स्वौकसीव सः ॥ ५॥ प्रातःकालेन पूर्वाधि-चूलां निन्ये दिवाकरः ॥मंत्रिणा स च भूपाल-पर्षदं विश्वहर्षदः ॥६॥ अन्युत्थाय तमर्घायै-रनय॑गुणवैनवं ॥ पर्यणाययपूर्वीशः । पुत्र्या श्रीकांतया सह ॥ ७ ॥ तदंगदीर्घिकारंगैः । सर्वापतापमल्पयन् ॥ रहः कदापि स प्रादी-मप्राहीत्तां कुमारराट् ॥ ७॥ अज्ञातकुलशीलाय । विदेशादागताय मे ॥ प्रिये प्राणप्रियापि त्वं । पित्रा कथमदीयथाः॥ए॥ सा जगौ राजगौरव्य-गुणस्वामिनिशम्यतां ॥ राजा शबरसेनोऽभू-संतपुरपत्तने ॥ १० ॥ तत्पुत्रोऽसौ पिता For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy