SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मारोऽथ । कन्यां बंधुमतीति तां ॥ उत्तिष्टते पुरो जोगा। जोगिनां नश्यतामपि ॥ ४५ ॥ उप रोहिण्येव विधुः साकं । तया वासकमेककं ॥ विधाय स प्रगेऽचाली-नितिन हि सहिषां चिंता ॥ ४६ ॥ प्रांतग्रामं गतः श्रुत्वा । रुझान् दीर्घनरैः पथः । उत्पथेन चलनाप । मापपुत्रोम३४ हाटवीं ॥ ४ ॥ तृषयाकुलितस्तत्र । प्राहिणोन्मित्रमंनसे ॥ वटबाये स्वयं लीनो। मीनो वारीव स स्तिः ॥ ४० ॥ सरसः सरसं वारि । मंत्रीसुर्यावदानयत् ॥ तावदीर्घजटै रुधः । स मेघोऽवग्रहैरिव ॥ ४ ॥ तत्संकेतात्तृषात्तोऽपि । रंहसा खंजयन् मृगान् ॥ नानारण्यान्यतिकामन् । कुमारः प्रपलायत ॥५॥ कुक्कृरेष्विव सिंहस्य । शक्तिरेषु न जाति मे ॥ इत्यसो नित्यशोयर्योऽपि । नाजूदीर्घनटाननि ॥५१॥ घ्यहं ब्रांत्वा तृतीयेऽहि। तापसं तापसंकुलः ॥ पुरः सर श्वालोक्य । सद्वृत्तं मुमुदेतरां ॥ ५५ ॥ पूर्व मृदुगिरा पश्चा-त्पयसा परितोषितः ॥ मात्रेव बालस्तेनासौ । स्वमाश्रममनीनयत् ॥ ५३॥ समस्तपुनशृंगारो। दधानः प्रकटा ज टाः ॥ पुरः कुलपतिस्तेन । न्यग्रोध श्व वीदितः ॥ ५४॥ स्नेहेन जनकस्यासौ । ववंदे ब्रह्म|| सूनुना ।। पुत्रप्रेम्णा तमालिंग्य । सोऽप्यानंदयदाशिषा ॥ ५५ ॥ पृष्टश्चागमने हेतुं । स्वकथां ।। For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy