SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० ॥ भूत-विवेकेत्यात्तनिश्चया ॥ पुष्पचूले नृपं खीयं । बंधु कन्यामयाचत ॥ १२ ॥ एकतो जा तुषं वास-वेश्म साकारयन्नवं ॥ वासवेश्मानुमानेन । तत्कूटं विविदे धनुः ॥ १३ ॥ सोऽथ चिताण व्यजिज्ञपदीर्घ । पुत्रो मे त्वां निषेवता ॥ वृक्षोऽहं साधयिष्यामि । तीर्थाणि त्वदनुज्ञया ॥ ३४० ॥१४॥ कूटोपायमयं धीमान् । कर्ता किंचिदहिर्गतः ॥ यथा तथा वा स्थाप्यस्त-हिमृश्ये त्यवदन्नृपः ॥ १५ ॥ वयं प्राघूर्णका एव । राज्यजारदमो नवान् ॥ राज्यं न त्वां विना जा. ति । निलोंचनमिवाननं ॥ १६ ॥ तीर्थाणि संति किं पूरे । तीर्थ यात्मैव निर्मलः ॥ गंगातीरे स्थितोऽत्रैव । तत्वं तत्वोचितं कुरु ॥ १७ ॥ इत्युक्तो भूनुजा मंत्री । गंगातीरमुपेत्य सः ॥द. दानो दानमर्थिन्यः । सत्रागारमवाहयत् ॥ १७॥ द्विगव्यूतां सुरंगां च । सत्रागारादकारयत् । सोऽविसंवादितिः पुंजि-राजातूपनिकेतनं ॥ १ए ॥ तेनैव दीर्घमत्रं । पुष्पचूलोऽपि बो. धितः ॥ प्रेषीत्पुरुपरीवारां । दासेरौं दुहितुः पदे ॥ ५० ॥ कांपिक्ष्यमागता सापि। राजपुत्रीति पप्रथे । स्वर्ण पित्तलयोलेंदें। वेत्त्यसंकेतितो न हि ॥१॥ सिद्धिर्मदीप्सितस्यासी| दासन्नेत्युज्ज्वलाननां ॥ चुलनी सुतवीवाह-तुष्टां मेने महाजनः ॥ २५ ॥ चुलन्या सोऽच- || For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy