SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अप || तपोनिः प्रातलब्धी तौ । जग्मतुर्हस्तिनापुरं ॥४६॥ तत्र जोगवने योगं । साधयामासतुर्मुनी ॥ साक्षान्नारीनरानेक-ललितास्खलिताशयौ ॥ ४ ॥ कुर्वाणो ग्रीष्मतपना- तपवद्दुस्सहं तपः ॥ संजूतः प्राविशन्मध्ये-पुरं पारणके न्यदा ॥ ४ ॥ चरन्नमुचिना तेन । स दृष्टोऽप्यु३३० पलक्षितः ॥ प्रायेण दूरदृ श्वानो । गृझा श्व नियोगिनः ॥ ४५ ॥ मावादीदत्र मवृत्त-मेष मातंगदारकः ॥ इति तं योगिनं योधे--नियोगी निरवासत् ॥ ५० ॥ निर्गतोऽपि पुरात्ताड्यमानस्तैरकुपन्मुनिः ॥ कालकूटोऽतिमथिता-दद्दुग्धोदधेरपि ॥ ५१ ॥ दिधदुनगरं व्याता -ननस्तेजसलेश्यया ॥ सज्वालाधूमलहरीः । सोऽमुंचत्प्रलयाग्निवत् ॥ ५५ ॥ सार्वनौमः स्फुरध्धूम-ध्यामलीकृतलोचनः ॥ मत्वा मुनेर्महाकोपं । नृत्येच्यो निर्ययो पुरात् ॥ ५३॥ गलितानंदमानंद-परपौरपरिबदः ॥ उपेत्य मुनिमानम्य । चक्राचे योजितांजलिः ॥ ५४॥ यते यत्त्वयि कोपोऽसौ । तत्पानीये प्रदीपनं ॥ सा स्थास्यति क्षमा कुत्र । यदि त्वमपि कुप्यसि ॥ ५५ ॥ धदयामहेऽग्निनानेन । वयमेव न केवलं ॥ तवापि धयते ध्यानो-पइं पुण्यं प्र. सीद तत् ॥ ५६ ॥ तावच्चित्रोऽपि तत्रागा-त्तेनापि प्रतिबोधितः॥ पौरैरप्यनुनीतश्च । संनूतः For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy