SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिंता ३१६ द्विधा स्यादनं हरे ॥ ए ॥ तत्र मां ऽव्यतोऽनंसी-प्राक्पुत्रस्तव पालकः ॥ यस्याश्वलाल- लोलेन । निशि निद्रापि नागता ॥ १० ॥ जावतस्तु ववंदे मां । शांवः प्रास्परमाईतः॥ ध्यानादध्यक्षतां नीतो । येनाहं पूरवर्त्यपि ॥ ११ ॥ पूरीकृत्य ततो रंक-मिव पालकमर्थिनं ॥ अनिलवेऽपि शांवाय । ददावश्वं गदाधरः ॥ १५ ॥ श्रीनेमिनाथे समुपागते य-नव्यस्य शांवस्थ बनूव नावः ॥ नाभूदलव्यस्य तु पालकस्य । तनावमेवासुलनं वदंति ॥ १३ ॥ इति णालपासकदृष्टांतः-- अथ श्रमानंतरं वीर्याचारसामग्रीमाह-- ॥ मूलम् ॥-दुलहो सुवसंतगुग्णो । सझालंनेवि वीरियायारो ॥ जमणेण विणा पायं । न चूयवल्लीव सा फलश् ॥ ३४ ॥ व्याख्या-श्रझाया गुरुवचनरुचिनात्राया लानेऽपि वीर्याचारस्तदुक्तानुष्ठानंप्रति प्रयत्नो पुलजः, कथंभूतः? सुष्टु वसंतो गुणा ज्ञानादयो यत्र स सुवसद्गुणः, ज्ञानादयो हि गुणा वीर्याचार एवं सुष्ट वसंतीयर्थः, यहा सुष्टु शोजना व. संतस्यतुराजस्य गुणा वदयमाणोपपत्तिवशाद्यस्य स तथा. तामेवोपपत्तिमाह-यदनेन वीर्या For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy