________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अप
चिंता
३२५
॥ मूलम् ॥-निसुणिय गुरवयणाणवि । दुलहो देहिण धम्मपरिणामो ॥ जलहरजल- | सित्ताणं । खित्ताणं पवरवानव ॥ ३१ ॥ व्याख्या सुबोधा ॥ ३१ ॥ एतदेव व्यक्तमाह
॥ मूलम् ॥--किं कुणश्तास सुगुरो । जेसि हियये ण वासणावासो ॥ मेहोवि अमेहो ऊ-सरम्मि उप्पाचं बीयं ॥ ३२ ॥ व्याख्या-सुगुरुः शोजनोऽपि गुरुस्तेषां श्रोतणां किं करोति? किं बोधं जनयति ? अपि तु न किंचिदित्यर्थः, येषां हृदये वासनावासः श्रझापरिमलो मूलत एव न वर्तते. अथ दृष्टांतमाह-वास्तां कूपारघट्टादयः, स निजानोगनिरुधनजोजागः प्रबलतरगर्जितजर्जस्तिब्रह्मांमसंपुटः पटुतर विगुतारकारद्योतितदिग्वलयो नीरंध्रनीरधाराध्वस्तसमस्तशैलश्रृंगो मेघोऽप्यूषरे शरिणभूमौ बीजं शाह्यादिकमुत्पादयितुममेघो जव. ति, वीजोत्पादनरूपस्वनावशात्. एवं सद्गुरुरपि अकारहितानां हृदि बोधिबीजमुत्पाद यितुमुद्यतोऽगुरुत्वमेवाश्नुते, बोधकलक्षणस्वनावच्युतेः. ॥ ३ ॥ अथ सर्वस्यामपि सामग्र्यां जव्यत्वपरीक्षानावे नैव नवतीत्याह
॥ मूलम् ॥-सदिऊणवि सामग्गीं । जाबो भवाण न अजवाण ॥ जयश्च संवपा
For Private and Personal Use Only