SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अप चिंता ३२५ ॥ मूलम् ॥-निसुणिय गुरवयणाणवि । दुलहो देहिण धम्मपरिणामो ॥ जलहरजल- | सित्ताणं । खित्ताणं पवरवानव ॥ ३१ ॥ व्याख्या सुबोधा ॥ ३१ ॥ एतदेव व्यक्तमाह ॥ मूलम् ॥--किं कुणश्तास सुगुरो । जेसि हियये ण वासणावासो ॥ मेहोवि अमेहो ऊ-सरम्मि उप्पाचं बीयं ॥ ३२ ॥ व्याख्या-सुगुरुः शोजनोऽपि गुरुस्तेषां श्रोतणां किं करोति? किं बोधं जनयति ? अपि तु न किंचिदित्यर्थः, येषां हृदये वासनावासः श्रझापरिमलो मूलत एव न वर्तते. अथ दृष्टांतमाह-वास्तां कूपारघट्टादयः, स निजानोगनिरुधनजोजागः प्रबलतरगर्जितजर्जस्तिब्रह्मांमसंपुटः पटुतर विगुतारकारद्योतितदिग्वलयो नीरंध्रनीरधाराध्वस्तसमस्तशैलश्रृंगो मेघोऽप्यूषरे शरिणभूमौ बीजं शाह्यादिकमुत्पादयितुममेघो जव. ति, वीजोत्पादनरूपस्वनावशात्. एवं सद्गुरुरपि अकारहितानां हृदि बोधिबीजमुत्पाद यितुमुद्यतोऽगुरुत्वमेवाश्नुते, बोधकलक्षणस्वनावच्युतेः. ॥ ३ ॥ अथ सर्वस्यामपि सामग्र्यां जव्यत्वपरीक्षानावे नैव नवतीत्याह ॥ मूलम् ॥-सदिऊणवि सामग्गीं । जाबो भवाण न अजवाण ॥ जयश्च संवपा For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy