SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नपद चिंता ॥ कालिकी क्रिया ॥ ज्ञानभूतेषु नो पंगु-जडेषु लजते स्थिति ॥ २६ ॥ अहं सुखी त्वहं पुःखी । पुद्धिंगेनेत्यहं ध्वनिः॥ ज्ञानभूतेषु न क्लीव-जडेष्वाश्रयमश्नुते ॥ २७ ॥ सर्व क्रिया ॥ णामधिभू-रहं प्रत्ययगोचरः ॥ पुण्यपापफलं जोक्ता । संसर्ता च भवानवं ॥२०॥ देहाति ३१६ न्नोऽपि देहेन । संपृक्तः दीरनीरवत् ॥ चेतनालक्षणोऽनद-लक्ष्यश्चात्मा विचार्यतां ॥ ए॥ युग्मं ॥ किंच-पुंसा नीरंधकोष्टांतः । कृतशंखध्वनिर्बहिः॥ यथा याति तथा चौर-जीवः स निरगात्ततः ॥ ३० ॥ नीरंधेऽपि यथा लोहे। प्रविशत्याशु शुक्षणिः ॥ कृमिजीवा विशामीश । विविशुस्तत्र ते तथा ॥ ३५ ॥ भूपोऽथानिदधे सूरे । जीवो यदि सदा सदृक् ॥ तत्किं देप्तुं शरं पूरे । युवालं न तु बालकः ॥ ३२ ॥ किं वा वहति नूयांसं । युवा जारं न चेतरः ॥ श्रुत्वेत्यवोचदाचार्यः । संदेहद्रोहिणी गिरं ॥ ३३ ॥ युवापि मृदुना चापे-नेषु रं न निक्षिपेत् ॥ न विहंगिकया मृष्ट्या । वहे सारं च दुर्वहं ॥ ३४ ॥ एवं मृदुलदेहत्वा--न्न क्षप्तुं दूरतः शरं ॥ न वा नूरिजरं वोढुं । प्रनूयेत नृपार्जकः ।। ३५ ॥ यथा स एव च प्रौढ || -चापो दृढविहंगिकः ॥ खखकार्यक्षमस्तम-जीवः पर्याप्तविग्रहः ॥ ३६ ॥ भूपोऽन्यधान्म-|| For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy