SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता amil खात्मसंकटं ॥ न लाजा सुखशीलस्य । वणिजोऽपि क्वचिद्यतः ॥ २७॥ विज्ञप्येति चचा- ॥ खाशु। चित्रः स्त्र विषयंप्रति ॥ यतिनक्तिं प्रतिग्रामं । बोधयन् जनतानताः ॥ २५ ॥ प्राप्तश्च श्वेतवीं सिद्ध । कार्य विज्ञप्य भू[जे ॥ स्थापयित्वांतत्यानं । स्वनृत्यानेवमन्वशात् ॥ ३० ॥ ३०७ यदा केचिन्नरा अत्रा-यांति भून्यस्तलोचनाः ॥ दंमहस्ताः स्फुरकर्म-ध्वजा उध्धृतमध. जाः ॥ ३१ ॥ तदांतःकाननं सर्वां-स्तानवस्थाप्य सत्वरं ।। अनवद्या निवेद्यास्ते । कर्णाज्य. णमुपेत्य मां ॥ ३५ ॥ धर्म व्यधादथो मंत्री रहः स्वगृहमध्यगः ॥ करोति प्रकटां लक्ष्मी । को वा राज्ये कुनायके ॥ ३३ ॥ गुरवोऽपि निजज्ञान-ज्ञातज्ञातव्यमंबराः ॥ चिंतयामासु. राबुद्ध्य । प्रबोधाई प्रदेशिनं ॥३४॥ ययसौ बोध्यते बोध-शक्तिस्तन्नः किमन्यथा ॥ न वजं वज्रमित्याख्यां । लजतेऽधिमदारयन् ।। ३५ ॥ सन्मार्गे स्थापयेन्मिध्या-दृशमेकमपीहयः ॥ त्रसस्थावरजंतूना-मनयं तेन घोषितं ॥ ३६ ॥ नूंगा व सरंगास्ते । केतकीमगमंस्ततः ॥ अबिन्यतो महीपाल-उक्किंटकदारणात् ॥ ३७ ॥ लोकान् पथि प्रतिग्राममवस्थाप्य स्वशासने ॥ प्रापुर्विजयरीतिज्ञा । गुरवः श्वेतवीं पुरीं ॥ ३७॥ प्राग्वर्णितस्वरूपास्ता || For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy