SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नृप० शल्य दंत । जूधरोऽपि तृणं यथा ॥ ४७ ॥ वंश्य : सद्धर्मसंज्ञोऽपि । त्रिया को न वियते ॥ - ज्या संगतः दिपेच्चापो | वक्रीभूय शरानृजून् ॥ ४८ ॥ अजानतापराऊं यन्मया गुणमये चिंता त्वयि ॥ कम क्षमस्व सर्व तत् । क्षमा हि जवदाश्रया ॥ ४९ ॥ सत्यं वद परं येन । प्रत्येमीति महीभुजा ॥ पृष्टः श्रेष्टी जगौ वृत्त मनयाया यथातथं ॥ २० ॥ एतन्मम पुरावादि । वया न किमिति ब्रुवन् ॥ भूपस्तं करिणीस्कंधे । न्यस्यानैषी निजं गृहं ॥ ५१ ॥ रुषा नजन् जुजंगत्व - मजयायां वो विजुः ॥ श्रेष्टिना स्ववचोमंत्र - निर्मत्सर विषीकृतः ॥ ५२ ॥ तन्नि शम्यानया हीणा । स्वमुख्य विपेदुषी || शुभजावेन केनापि । लेने वैयंतरों श्रियं ॥ ५३ ॥ तदावे निराधारा । जग्ननीडेव पक्षिणी ॥ पलाय्य पाटलीपुत्रं । प्रययौ पंमितापि सा ॥ ॥ ५४ ॥ तत्रासौ देवदत्ताया । गणिकाया गृहे स्थिता ॥ घटते चष्टशीलाना - मशीलैः सह संगतिः ॥ ५५ ॥ संस्नप्य जोजयित्वा च । परिधाप्य विभूष्य च ॥ श्रेष्टिनं स्वगृहे प्रैषीमहर्ष्या मेदिनीपतिः ॥ ५६ ॥ तदा च पारितोत्सर्गा। तीर्णसंसारसागरा || मनोरमा यमानंदं । लेने सैव विवेद तं ॥ ५७ ॥ मनःसमक्षमकाम - मतिर्दध्यौ सुदर्शनः ॥ श्रभवत्कीय For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy