SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता जय ...|| यति संप्रति ॥ ३७ ॥ परित्यक्तान्यकृत्योऽथ । तया सह सुदर्शनः ॥ मध्ये मित्रगृहं प्राप्तो ऽपश्यत्तामेव कामिनीं ॥ ३० ॥ चाटूक्ति निर्वृषस्यंतीं । पश्यंती स्निग्धया दृशा ॥ स्वशीलरत्न रक्षार्थ-माचख्यो तां सुदर्शनः ॥ ३५ ॥ यशाषसे मृगादि व – मेतत्कस्मै न रोचते ॥ परं | हंत विधेर्वाम्या-क्लीवोऽस्मि करवाणि किं ॥ ४० ॥ नग्नाशा साथ तत्कालं । गृहछारमपावृ. णोत् ॥ व्रज बजेति जयंती । सामाना स्वकर्मणा ॥ ४१ जालादिव तिमिः पाशा-दिव पक्षी गृहात्ततः ॥ निर्गत्य त्वरया गढ़-चिंतयामासिवानसौ ॥ ४२ ॥ या विलासविषावेशा-दिवशीकुर्वते जगत् ॥ नुजंगीब्धिव नारीषु । विश्वासस्तासुको वृणां ॥ ४३ ॥ शस्त्रीव स्त्री बुधैश्चिंत्या । प्राणही प्रमादिनां ॥ ज; करगृहीतापि । या परंप्रति धावति ॥ ४॥ वरं वजनिपातेन । शतधा चूर्णतं शिरः॥ न तु निर्धर्मनारीवा-विश्वासोपडतं मनः ॥ ४५ ॥ ततः स स्वं मनः सादी-कृत्यानिग्रहमगृहीत् ॥ नातःपरं । परगृहं गम्यमेकाकिन मया ॥ ॥ ४६॥ तदादि चिंतयन् योषाः । सदोषा निखिला अपि ॥ सदा स्वदारतुष्टोऽधा-हमें ! विशिष्य सः ॥ ४७ ॥ प्राते शक्रोत्सवेऽन्येद्यु-र्वनं प्राप्तोऽवनीपतिः ॥ समं मंत्रिपुरोधान्यां ।। For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy