SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जप-10 स्तथा विहितेऽप्लोष-दौषधीदहनोऽखिलाः ॥ तदपि द्विपमारूढं । ते खामिनमजिझपन् ।। चिंता ॥ २० ॥ जला दमानाय्य । कुंने चास्फाल्य कुंनिनः ।। उपद्मानीयसंकाशं । वितेने पि. ठरं विनुः ॥ २५ ॥ पात्रेष्वेवं विधेवग्नि-विपक्कोविंधनादिजिः ॥ यत्पच्येत सचेतस्कैः । स्था. | दन्नं तन्न दुर्जरं ॥ ३० ॥ एवं कुंजकृतां शिल्प-माविष्कृत्य क्रमेण तु ॥ अयस्कारकुविंदादिशिल्पान्यप्यादिदेश सः ॥ ३१ ॥ कलाश्चित्रादिकाः काश्चि-नरतायोपदिश्य च ॥ गजादि. लक्षणान्यूचे । सुनंदानंदनाय सः ॥ ३२ ॥ निविष्टां दक्षिणांकेऽसौ । ब्राह्मीं प्रत्यालपटिपीः॥ वामांके वामहस्तेन । गणितं सुंदरीप्रति ॥ ३३ ॥ निष्कलंका निरातका । अक्षीण विनववजाः ॥ प्रजाः सुप्रजसश्चासं-स्तस्मिन्नेतरि नूतले ॥ ३४ ॥ दरि पयो गावः । शस्यं नू रत्नमाकराः ॥ पुष्पं लताः फलं वृदा । दात्रा तेनैव शिक्षिताः ॥ ३५ ॥ कविष्वेव परायऽहा। सी. रेष्वेव कुशीलता ॥ वनेष्वेव कलिस्फाती । राझि श्रीसुषनेऽनवत् ॥ ३६ ॥ स निनाय गुणा रोहं । सेवकान्न पुनर्धनुः ॥ श्राझामावशीचूत-सुरासुरनरेश्वरः ॥ ३७॥श्चं पालयतःप्रा| ज्यं । राज्यं तस्यैकजुजः ॥ त्रिषष्ट्या पूर्वलदाणि । व्यतीये लवलीलया ॥ ३० ॥ अथास For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy