SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपः ।। णं गत्वा । ह्यशृणोद्देशनामिति ॥ १२ ॥ मानुष्यं कल्पवृक्षांकुरकरणि चिरात्प्राप्य नाग्यरत्नंगैः चिंताग । संसारारामनूमौ विषयविपरसेहत सिंचंत्यसंतः ॥ यतञ्चेतनायाः कथमपि बनते. पुण्यपी. यूषधारा--सेकं दत्ते तदेकं किमपि शिवफलं येन नूयो न दुःखं ॥ ३३ ॥ प्रबुद्धो वजनानोऽथ। न्यस्तराज्यतनूरुहे ॥ सह खबंधुनिः सूते । पुतं जग्राह संयमं ॥ १४ ॥ दधानः पूर्वरनानि । ब्रह्मगुतिनिधीनपि ॥ कन्नासौ व्रतोऽपि । साधुचक्रेशतां निजां ॥ ३५ ॥ हंते. स्म निरीहं तं । स्पर्धयेव दुव्र्षवः ॥ अरविंद मिवासिन्यः । सर्वदा सर्वलब्धयः ॥ ६ ॥ संप्रा. सेऽर्हति निर्वाणं । वजनानो गणं दधौ ॥ सहस्रदीधितेरस्ते । प्रकाशं चंडमा इव ॥ 9 ॥ अईसिद्धप्रवचना-चार्यवृतपखिना ॥ सुश्रुतानां च वात्सख्या-नित्यं ज्ञानोपयोगतः ॥७॥ तपोविनयसम्यक्त्व-शीलावश्यकदानतः ॥ वैयावृत्त्यसमाधियां । मनागप्यप्रमादतः ॥ष्णा अपूर्वज्ञानग्रहणा-छासनौनत्यनिर्मितेः ॥ श्रुततक्तेश्च राजर्षि-स्तीर्थकृत्कर्म सोऽचिनोत् ॥ ॥6॥ त्रिनिर्विशेषकं ॥ एकादशंगपारीणे-प्वथ शेषेषु पंचसु ॥ बाहुजोंगफले वैया-वृत्त्यं || चक्रे महात्मनां ॥ १ ॥ सुबाहुर्बाहुबलकृत् । कृतिकर्म च निर्ममे ॥ निर्ममेशोऽपि सूरींद्र For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy