SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप. | भिषग्मुनि ॥ ददो विक्षोजयामास । कृमीनंतर्गतानपि ॥ ५० ॥ कृमयस्तैलतापारी वेष्टिता| खिलवर्मणि ॥ व्यलगनिर्गता श्लक्ष्ण-शीतले रत्नकंबले ॥५१॥ न्यधात्कृपानिधिर्धेनु-- शवे शूकोज्जितस्ततः ॥ स्थलसंतापितान्नीरे । तिमीनिव कृमीनसौ ॥ ५५ ॥ अशीतयत्कृमि दोज-वेदनाविह्वलं वपुः ॥ विलिप्य वतिनो वैद्य-नंदनश्चंदनवैः ॥ ५३॥ त्रिविधाय क्रि ।। यामेवं । त्वग्मांसास्टिगतानपि ॥ कृमीन् कमात्समाकृष्य । सोऽक्षिपजोकलेवरे ।। ५३ ॥ एवं : शुश्रुषमाणस्तैः । किय निरपि वासरैः ॥ जातवर्णसदृग्वर्ण-शरीरो व्यहरन्मुनिः ॥ ५५ ॥ तेऽपि कंबलगोशीर्ष-शेषविक्रयधनैः ॥ विहारं कारयामासु-र्यशोरा शिमिव ध्रुवं ॥ ५६ ॥ इत्यादि पुण्यनिर्माण-निर्मलीनूतचेतसः ।। सर्वेऽपि नेजिवांसस्ते । समये संयमश्रियं ॥५॥ तपसातितनूजूत-तनवो लाघवादिव ॥ दिवमच्युतमारूढाः । प्रांते पमपि ते सुखं ॥ ५० ॥ श्तश्च विजये पुष्कलावत्यां। प्राग्विदेहेषु विद्यते ॥पुरी पोरयशःपूर-पांमुरा पुंगरी किणी ॥५॥ ॥ वजसेनोऽत्र नूपोऽजू-दनूमिः सकलापदां ॥ यस्य तीर्थकृतोऽनूव-नमराश्व किंकराः ॥५॥ - For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy