________________
Shri Mahavir Jain Aradhana Kendra
उप
चिंता०
ԱՄ
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्यदा कल्पवृक्षेषु | कंप्रेषु समयेविव ॥ म्लायत्सु कंठनायेषु । ग्रीष्फलुकाह तेष्विव ॥ १७॥ तत्वज्ञेविव नीरागी - जवत्सु वसनेषु च ॥ सुदित इवालस्ये । दैन्ये च परिवर्धिनि ||१८||
नवत्यां लायां । विरक्तायामिव स्त्रियां ॥ मत्वान्नां च्युतिं स्वस्य । ललितांगो विदमवान् ||१|| त्रिनिर्विशेषकं ॥ स्वागः शंकितया देव्या । पृष्टः खेदस्य कारणं ॥ श्रासीदच्यवनं स्वस्य । निःस्वस्य वदतिस्म सः॥२॥ ततस्तया समं गछन् । यात्रार्थ दीपमष्टमं ॥ देवेशादेशतो देवो । निर्वातिस्म स दीपवत् ॥ २१ ॥ ऋति पूर्वविदेहेषु । विजयः पुष्कलावती ॥ लोहार्गलं पुरं तत्रा - सतां लोहार्गलायते ॥ २॥ तस्मिन् सुवर्णजंघोऽनू - सूपतिर्गुपतिद्युतिः ॥ ददौ गिरिदरीवासं । यो घूकानामिव द्विषा ॥ २३ ॥ अलक्ष्मीवती तस्य । प्रिया लक्ष्मीरिवांगिनी ॥ तनूरुहस्तयोर्जज्ञे । ललितांगो दिवध्युतः ॥ २४ ॥ वज्रजंघा निधानोऽसौ । दधानो निखि लाः कलाः ॥ रामाहृदयविश्राम - धाम भेजे क्रमाद्वयः ॥ २५ ॥ च्युत्वा स्वयंप्रजा सापि । श्रीमतीत्यवत्कनी ॥ नगर्यां पुंकरी किण्यां । वज्रसेनस्य चक्रिणः ॥ २६ ॥ पितृप्रीतिपयः पूरैवर्धमाना लतेव सा ॥ काले कलामधुकरी । केलिस्थानमजायत ॥ २७ ॥ सा कदापि गवा
For Private And Personal Use Only