SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४७ उप- परिमितं । स स्वपापुरपूरयत् ॥ ए ॥ थाऽथ त्रिदिवे देवी-हृत्पात्रमरोजमरः ॥ नूवा। चिंता स जूरिजिोगै-देव्यमापुरतवान् ॥ एक् ॥ श्तश्च विजयी विजयः प्रत्य--विदेहेष्वस्ति मंगलः ॥ तत्र वैताट्यशैलस्थे । देशे गंधारनामनि ॥ एए ॥ पुरे गंधसऽनू-इली ३ तबलो नृपः ॥ चंडकांता प्रिया तस्य । चंउलेखेव निर्मला ॥ १०॥ ॥ युग ॥ स सौधर्मसुरभ्युत्वा । प्रपेदे पुखतां तयोः ॥ महाबल इति ख्यातः। क्षितौ नाम्ना गुणेन च ॥१॥ कलाकलापं कलयन् । वर्धमानः शशीव सः ॥ श्रास्थानं रूपजूपस्य । तार तारुल्यमासदत् ॥॥ धुरं घुर्य श्व न्यस्य । राज्यं शतबलः सुते ॥ चारुचारित्रमादाय । शिश्राय वर्गसंपदं ॥ ३ ॥ पुण्यप्रमझरोऽनुंक्त । राज्यं राजा महाबलः॥ दोषदोषाचरारण्यं । तारुण्यं महतामपि ॥ ४॥ स्वयंबुद्धश्च संजिन्न-श्रोताश्चास्तिकनास्तिकौ ॥ तस्य छौ मंत्रिणावास्तां । धर्माधर्माविवांगिनौ ॥ ५॥ यदाद्यः सिषिचे गोनिः । पुण्यबीजं नृपे:ब्दवत् ।। मूलादुन्मूलयामास । तनूकर श्वापरः ॥६॥ स्वयंबुकोऽन्यदा दध्यो। यद्यस्माखधिकारिषु ॥ नूपोऽयं पुर्गति गंता । वंचितास्म तदा वयं ॥ ७॥ यद्यप्युक्ता हिता For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy