SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप मुदं मेरयामास । घृतधाराधरो धनः ॥ मुनिहंसेषु निध्यातृ-नेत्रांनोजेषु चामुतं ॥ ५ ॥ चिंता वाग्फुग्धधारानेत्रांबु-धारा धारा घृतस्य च ॥ स्पर्धया वर्धयामासु-बोंधिबीजं तदाशये ॥ ॥ १६ ॥ निवृत्तेऽस्मिन् व्रतिकं । दणं स्थित्वा विचक्षणः ॥ धर्मेछुः स ययौ रत्ना- वर४५ त्नाकरं गुरुं ॥ ७७ ॥ प्रणम्य तमुपासीनं । दंतदीधितिदलतः ॥ ऊचे बोधिसुधांनोधि-लहरी दर्शयन् गुरुः ॥७॥ विरला एव संसारे । कचिचिंतितार्थदं ॥ चिंतामणिमिवांजोधौ । लनते मानवं नवं ॥ ए ॥ प्रापमपि मिथ्यात्व-निडामुजितदृष्टयः ॥ असाधितार्थमेवैतं । । हारयंत्यविवेकिनः ॥ ७० ॥ सम्यक्त्वांजनतः स्पृष्ट-दृष्टयो ये तु जानते ॥ सम्यग्देवादितत्वानि । तेषामेष फलेग्रहिः ॥ ७१ ॥ देवोऽष्टादशनिदों पे-मुक्तोऽर्हन्नुच्यते जिनः ॥ कुदेवः पुनरुत्सर्पि-कंदर्पदर्पकल्मषः ॥ ७२ ॥ महाव्रती निरारंनो । गुरुगौरवमर्हति ॥परिग्रहग्रहव्यग्र-मतिः कुगुरुरेव सः ॥ ७३ ॥ दयादमशमब्रह्म-निर्मलो धर्म उच्यते॥अधर्मस्तहिपर्यासेऽनासेव्यः स सतां पुनः ॥ ४ ॥ इदं सम्यक्त्वकमलं । स्मेरं चेञ्चित्तपब्बले ॥ श्रेयःकदंब- | || कादंब-कंबरस्तन्न पूरगः ॥ ५ ॥ इति सूरी शितुर्वाचा । जातसम्यक्त्वनिश्चयः ॥ धनः सु For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy