SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 36 साउँ । पत्तो धणसलवाहेण ॥ २६ ॥ व्याख्या-किरेत्याप्तोपदेशे, नरसुरसहिं मामर्त्यसं || चिंता पदमुपजुज्य अयोदशे नवे सिहिं गतेन धनसार्थवाहेन श्रीयुगादीशजीवेन तस्मादधिकृता- | । धर्मकल्पघुमाउराणां शेषजीवापेक्ष्या प्रकर्षवतां प्राग्गाथा निर्दिष्टानां पुष्पफलानामाखादोरसानुनवः प्राप्त इति गाथार्थः. व्यासार्थस्तु कथानकेनोच्यते तन्वन्नाचार्यकं दान-विद्यायां वृषनः श्रिये ॥ सुरधेनुमणिवृक्षा । यस्य शिष्या श्वावनुः ॥ १ ॥ जंबूरित्यस्त्ययं छीपो । नित्यदीपोपमां दधौ ॥ लक्षयोजनसंपत्ति-शालिनो यस्य मंदरः ॥२॥ तत्र प्रत्यग्विदेहेषु । वसुधाया विशेषकं ॥ वितिप्रतिष्टितं नाम । पुरं नालीकजाक् पुनः ॥ ३ ॥ यस प्रासादशृंगेषु । वैजयंत्यो विरेजिरे ॥ स्वर्गगातरंगांतः । स्फुरचफरिका व ॥ ४॥ यस्मिन् कलावदालोक-मुदिता परमोदकाः ॥ अनतिक्रांतमर्यादा । अच्यु. तश्रीकृतास्पदाः ॥ ५॥ अनेकगुणरत्नाढ्याः । कुरचित्यक्तषणाः ॥ वर्धिष्णवोऽनुवेलं च ।नागराः सागरा इव ॥ ६ ॥ युग्मं ॥ तत्र प्रसन्नचंयोऽजूदनूपो यः सजानैर्धनैः ॥ पुराणि वासयामास । वनानि च विरोधिनिः ॥ ७ ॥ वीराणां न परीवारः । कारणं विजयश्रियः ॥ इ- | For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy