SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप | दाहुः-नल महुमहस्स वबे । मज्के कमलाण नेव खीरोए । ववसायसायरेस्सु । पुरिसा- । पिताण लबी फु यस ॥ १ ॥ परं केषांचिट्यवसायं विनापि नवंती, अपरेषां च व्यवसायेना पिन नवंती लक्ष्मीः खस्य कमप्यन्वयव्यतिरेकानुविधायिनमदृष्टमपरमेव हेतुमपेक्षते, स च धर्म एवेति तात्पर्य. यतः-उजवंती विना यत्न-मभवंती च यलतः ॥ लक्ष्मीरेव समाख्याति । विशेष पुण्यपापयोः ॥ १॥ एवं धर्ममूलत्वमर्थस्योपदर्य कामस्यापि तदाह-- । मूल म् ।।-एगस्स कामियसुहं । बहुसमाणेति जोगसंयोगे । इयरस्स न तारिसयं । || को श्ह हेड विणा धम्मो ॥ ॥ व्याख्या-श्हैकस्य कस्यविनः कासिकं वैषयिकं सुखं बहु प्रभूतं दृश्यते, स्तरस्य पुनर्नतादृशमपमेवेत्यर्थः. ननु जोगसाम या वृतिहासाच्या तस्या- ! पि वृझिहासौ चविष्यत इत्याह-समाने नोगसंयोगे सदृश्यामपि धनवसनासनग्यननवन- ।। वनितावाद्यगेयगंधव्या दकायां यत एवं तत श्द कामिकसुखस्थ बहुत्वे परवे वान्वयव्य-: तिरेकान्यां धर्म विना कोऽन्यो हेतुः? न कोऽपीति. अयं जावः यदि जोगांगान्येव केवलं कामिकसुखंप्रति हेतवः स्युस्तदा तेषु तुट्येषु तदपि तुख्यमेवोपलन्येत, न चोपलभ्यते त For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy