________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप- शतानि यावत्पूर्वाभिमुखं प्रवृत्तेः, पुण्यानि जिनचक्रधराद्यभिषेकोचितत्वात्पवित्राणि पयांसि । यस्याः सा पुण्यपया, विनिर्मार्गः खर्जुवो रूपैर्गवतीति त्रिमार्गगा, लोकरूढ्या विशेषणमिदं. सागरे समुझे सम्यक्सामस्त्येन स्थिता, यद्यपि तटासन्नशालेयादिसेकार्य कुटुंबिचिराहृतं गंगालः क्वचित्कणं तिष्टति, तथापि सामस्त्येन सागर एवेति जावः, ईग्विशेषणाः शीतादयोऽपि सरितः संति, बृहत्प्रमाणाश्च ताः, परं सत्रिहितत्वान्नारतानां जनानां गंगैवोपयोगिनीति गंगाग्रहणं कृतं. अनेन गाथाहयेनादिमं मंगलमनिहितं, मध्यमंगलं तु जि. नपूजावसरे जिननामग्रहणेन, अंत्यमंगलं तु ' जाव सिरिवीरतिष्ठमिति ' गाथायां श्रीवीरजिननामग्रहणेन वक्ष्यते. एतच्चैवं त्रिषु स्थानेषु स्थितं गृहमिव समग्रमपि शास्त्रं द्योतयन्निविनसूत्रार्थपारप्रापणादिप्रयोजनजातं साधयति. ॥२॥ श्रथ काकदंतपरीक्षावनिरनिधेयं शास्त्रं न श्रोतृणां प्रवृत्तिनिमित्तं नवतीत्यभिधेयानिधित्सयाह
॥ मूलम् ॥-चिंतियसुहयं सुहयं । जणाण सुरससंगयं वो ॥ गुरुवयणेणं चिंता|| माणिव उवएससारमहं ॥३॥ व्याख्या अत्र शास्त्रेऽहमुपदेशसारं वदये भणियामीत्यनि- ।।
For Private And Personal Use Only