SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपः ॥ ४ ॥ जानोर्मरीचिसूची जि-विकः प्रस्वेदपंकिलः ॥ खूकाजिरग्निज्वालानि-रिवाक्रांतो चिंता व्याचिंतयत् ॥ ५० ॥ सुकुमारेण देहेन । यदेतद्ब्रतपालनं ॥ तत्कौसुमेन सन्नाहे-नारिनाराच वंचनं ॥५१॥ गखिनेव मया ताव-दीदाजारो दुरुहः ॥ न खजातः कुलीनेन । गंतुं १५१ पश्चाच्च शक्यते ॥ ५५ ॥ ईदृशे पथि संकीर्णे । पतितस्तत्करोमि किं ॥ एवं चिंतयतस्तस्य । कापि प्रादुरलून्मतिः ॥ ५३॥ विजितोऽस्मि लिनिर्दम-रिति सोऽनूत् त्रिदंगनृत् ॥ कुरमुंमः शिखानुका । लोचकर्मण्यशक्तितः ॥ ५४ ॥ व्रतानि देशतो दभ्रे । सर्वथा वोदुमक्षमः ॥ चके परिग्रहं किंचि-दाकिंच्यादनिर्वहन् ॥ ५५ ॥ व्यवत्ताशीलदुर्गंधः । स चंदनविलेपनं ।। मो. इनाबादितोऽस्मीति । बत्रकं भूय॑धत्त च ॥ ५६ ॥ दृषत्कंटकनीरुत्वा-दधौ पद्न्यां स पा. दुके ॥ कषायकबुषवाच । काषायान्यंशुकान्यपि ॥ ५७ ॥ अतितिक्कुर्मसक्केदं । सस्नौ किंचिझालेन सः ॥ इन्सिंगं च बिज्राणो । विजहे खामिना सह ॥ ५० ॥ साधुष्वसदृशं दृष्ट्वा । धर्म पप्रच तं जनः ॥ स्वमशक्तं वदन् साधु-धर्म सम्यग्दिदेशः सः ॥ ५५ ॥ यो यस्तछचसा जात-वैराग्यः प्रत्यबुध्यत ॥ प्रहित्य स्वामिपादांते । तेन प्रवाजितः स सः ॥ ६० ॥ उपे. ।। For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy