SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उप-॥ श्रीसोमयशसं तस्य । तनयं नयशालिनं ॥ दक्षस्तक्षशिलाराज्ये-ऽन्यषिक्त जरतेश्वरः॥ १६ ।। ध्यायन् बाहुबलेर्वीर्यं । वैराग्यं च तदनुतं ॥ अयोध्यां जरतः प्राप । चक्रं चायुधमंदिरं ।। ॥ १७ ॥ गजाश्वनार्यों वैताढ्य-गिरौ निजपुरेऽपि च ॥ सेनापतिहपति-वधकिश्च पुरोहि२४० तः ॥ १० ॥ चक्रं उत्रमसिम-श्चत्वारीत्यायुधौकसि ॥ काकिणीचर्ममणयः । श्रीगृहे तस्य जझिरे ॥रणा युग्मं ॥ एवं चतुर्दशास्यासन् । रत्नानि निधयो नव ॥ सहस्राः षोमशान्यणे। देवास्तद्विगुणा नृपाः ॥ २० ॥ सहस्राणि चतुःषष्टि-रंतःपुरपुरंध्रयः ॥ सहस्रा नाट्यदेशा नां । घात्रिंशच्च पृथक्पृथक् ॥ २१ ॥ लदाश्चतुरशीतिश्च । महेजरथवाजिनां ॥ पृथक्पृथक् षलवतिः। कोटयो ग्रामपत्तयः ॥ २२ ॥ सहस्राण्यष्टचत्वारिं-शत्पत्तनवराणि च ॥ सहस्रान वनवति-स्तथा झोणमुखान्यपि ॥ २३ ॥ कर्बटानां ममंबानां । सहस्राश्चतुर्विंशतिः ।। संबा धानां च खेटानां । चतर्दश च षोमश ॥ २४ ॥ पुराणामाकराणां चा-सन् छासप्ततिविंशती ॥ सहस्राणि कुराज्यान्ये-कोनपंचाशदेव च ॥ २५ ॥श्रेणिप्रश्रेणयस्तस्या-ष्टादशाचारकोटयः ॥ शतानि रूपकाराणां । त्रीणि षष्ट्यधिकानि च । २६ ॥ एवं प्राक्तनपुण्यहि-पू।। For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy