SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप-11 ते ॥ त्रिदशास्तनिरे लोल-लोलाः कोहलं दिवि ॥ ॥ अथापासरतां दूरं । शूरंमन्यावुनाचिंता वपि ॥ विशिष्टमुष्टियुध्धेन । युयुत्सू मौष्टिकाविव ॥ १३ ॥ जरतेनाहतो मुष्ट्या । तमसा प स्पृशेऽनुजः ॥ जित्वा तमः कणेनासौ । तिग्मांशुरिव दिद्युते ॥ १४ ॥वभन्नथालयां मुष्टि१४४ मजिहासुः श्रियं निजां । कृपणानकयोरासी-तृतीयो जरतानुजः ॥ ५ ॥ तेन वज्रमयेनेव । मुष्टिना मूर्ध्नि तामितः ॥ फुःखविस्मारणसखीं । मूर्बना जरतो ययौ ॥ १६ ॥ मया किमेतदारेने । निषिध्धेनापि नाकिनिः॥ क्षत्रियाणां ह्यनर्थातो । विग्रहस्य कदाग्रहः ॥ ७ ॥ जी वत्विदानी जरतो । विरतोऽस्मि रणादहं ॥ मृतश्चेत्तर्हि नौ नून-मेकैव जविता चिता ॥७॥ ध्यायन्निति सनिर्वेदं । सोनंदेयोऽग्रजं निजं ॥ उपाचरत्वहस्तेन । वारिचंदनवीजनैः ॥ ए॥ त्रिनिर्विशेषकं ॥ व्यावृत्तचेतने तस्मिन् । कणेनोद्घाटितेदणे ॥ त्रातृहत्याकलंकाब्धे-रुत्ती. ण स्वममस्त सः ॥ ७० ॥ स्वस्य शुश्रूषकं पश्यन् । पुरतो जरतोऽनुजं ॥ हणीयमाणो व्य मृश -जीवितान्मरणं वरं ॥२॥ तस्मिन् नृशायितकोधे । दंगाहतजुजंगवत् ॥ दंगरत्नं दधानेधा-दमं श्रीबाहुबख्यपि ॥ ७२ ॥ दंमयुझार्थिनी दंग-पाणी दंगधराविव ॥ अन्योन्यं वी. For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy