SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप- || पृष्ट-निविष्टाक्षयतूणकः ॥ १६ ॥ वजांगकवचछन्न-वपुर्जरतनूपतिः ॥ आसन्नोछाहबत्तीचिंता तः । प्रविवेश रणांगणे ॥ १७ ॥ युग्मं ॥ तदा वीररसोंगीव । सुनंदानंदनोऽपि सः ॥ प्रविवेश रणक्षोणौ । सन्नको युद्धकौतुकी ॥ १३ ॥१७॥ विनोदं वीक्षितुं व्योम्नि । संगतात्रिदिवौकसः ॥ स्वं निर्निमेषनेत्रत्वं । शशंसुः खेचरा ग्रतः ॥ १५ ॥ एकतो बांधवप्रीति-रन्यतो रणकौतुकं ॥ दोलाढमिवाधत्तां । कणं बाहुबअर्मनः ॥ २० ॥ सैन्यहितययोधानां । पुरः परनटावलीं ॥ पश्यतां नयनानीयु-र्जाग्रत्कोपानि कुंमतां ॥ २१ ॥ कवचवन्नवष्माणः । शिरोविधृतशीर्षकाः ॥ राजाझ्या समपदं । चलंतः स. स्वरा अपि ॥ २५॥ चिरप्रदीप्तवैराग्नि-धूमकल्पासिधारिणः ॥ यावद्योध्धुमढौकंत । योधाः खस्वामिनो पुरः ॥ २३ ॥ युग्मं ॥ तावन्निर्हेतुकानेक-लोकप्रलयशंकिनः॥ सुधाजुजो जुजादंग-मुत्तम्येत्युदघोषयन् ॥ २४ ॥ योधा युष्माकमाास्ति । योध्धुं श्रीषनप्रनोः॥बोध्येते यावदस्मानि-जरतो बाहुबल्यपि ॥ २५ ॥ अथेत्य दत्ताशीर्वादा-त्रिदशा नरतं जगुः ॥ बंधुना युध्यमानस्य । कोऽयं मोहस्तवार्षने ॥ २६ ॥ अपि द्वात्रिंशता देश-सहस्रैर्या न नि ।। For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy