SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उप. || रतेशितुः ॥ यः प्राप्तप्राज्यसाम्राज्यो- प्यमुना विग्रहिष्यति ॥ ६॥ धिक्तानमात्यमिषतो।हि षतः पारिपार्श्वकान् ॥ यैालचालनामेवं । कुर्वन्नयमुपेक्षितः ॥ ३३ ॥ इत्यंतश्चितयन् वर्त्म । सुवेगोऽतीत्य वेगतः ॥ विनीतामेत्य नत्वा च । चरतेशं व्यजिझपत् ॥ १४ ॥ स्वामिन्न मनुजः १३५ किंतु । दनुजः स तवानुजः ॥ त्रपते नृपते ह्येष । नातृनावादपि त्वयि ॥ ॥ न साम्नान खरोक्त्या च । तव सेवां स मन्यते ॥ किं वज्रं शक्यते नेत्तुं । वारिणा वह्निनापि वा॥६॥ श्यताप्यस्य सौन्त्रात्रं । यद्राज्यं नाछिनत्ति ते ॥ व्यघास्य तद्धि साहाय्यं । यत्स्शनस्थोऽवति. ष्टते ॥ ७ ॥ सहेत प्रदर सिंहः । पाददोनं च पावकः ॥ न पुनः परतंत्रत्वं । तव माधव बांधवः ॥ ७ ॥ तव दिग्विजयं श्रुत्वा । सेनान्यस्यास्य विक्रमं ॥ दृशौ विकूणिते कृत्वा । सजायां हसतिस्म सः ॥ ए ॥ कुमारास्तस्य ये संति । सामंता वा समंततः ॥ तच्चित्तमनुवर्त. ते। तेऽपि वायुमिवामयः ॥ ७० ॥ मम चक्रिजयेऽन्येन । न जाव्यं संविनागिना ॥ इति त स्य जुजामाताः । प्राहुरेकैकशो नटाः ॥ १ ॥ धुरं दधाति वीराणां । तस्य पिंमोबिजोज्य|| पि ॥ मन्ये वीरसुवस्तत्र । देशे सर्वा अपि स्त्रियः ॥ २ ॥ श्रास्तामाझा न नामापि। तव त. For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy