SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३. उप- || वेगदुर्धरया गिरा॥ २७ ॥ यः क्षमः दमातलं पातुं। स्यात्तस्याकुशलं कुतः ॥ तस्मिन्नेतरि चिंता विघ्नौधै-विनीतानपि ताप्यते ॥ १७॥ परिछदं तदादेश-वश्यं को बाधितुं दमः ॥ पद्मं किं बाधितुं घांतो । ध्वांतारिकरगोचरं ॥ १५ ॥ वर्मणिदक्षिणावर्त-शंख,खखिताः खबु॥ कोशास्तस्य न हीयते । पयांसीव पयःपतेः ॥२०॥ धर्ममर्थं च कामं च । परस्परमवाधया । सेवते देव ते त्राता। इतुत्रयमिवायनं ॥ २१ ॥ षष्ट्या सहस्रर्वर्षाणां । स जित्वा रा. जकुंजरान् ॥ अधुना खां पुरीं प्राप। मृगारातिर्मुहामिव ॥ २५ ॥ संजाते चक्रवर्तित्वा-निषेके छादशाब्दिके । न के देवा नृदेवाश्च । तमुपेयुरुपायनेः ॥ ५३॥ प्रजूतैरपि तैरेतै-श्वेतो नेतुर्न तृप्यति ॥ निजानुजानजय्यौजा । यावदने न पश्यति ॥ २४॥प्रैषीदतानथाहातुं ।सादरः सोदरानसौ ॥ नेजुर्जगत्प्रजोर्दीदां । किमप्यालोच्य ते पुनः ॥ २५ ॥ एकेनैव त्वया सो. ऽथ । मन्यते खं सवांधवं ॥ शक्तः शक्तेन खजीव । श्रृंगणेकेन शृंगिणं ॥ २६ ॥ तदेहि देहि सौहित्य । चातुरातुरयोदृशोः ॥ त्वय्यनायाति यत्किंचि-नाषते मुखरो जनः ॥ २७ ॥त्रा । तासि नर्तुरित्येष । कठोरमपि वच्मि ते ॥ अहो बाहुबले कोऽपि । प्रमादस्तव दुःस्तवः ॥२॥ ॥ For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy