SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उप चिं .0 १८१ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रणेंद्रो धरातलात् ॥ कदाचित्तौ निरेदिष्टा - जीतस्तातमिवार्द्धकौ ॥ ए४ ॥ ऊचे च कौ युवां क्वत्यौ । हेतोः कस्यागताविति || ताज्यामपि निजे वृत्ते । प्रोक्ते स प्रत्यवोचत ।। ५५ ॥ जो जवंत किमु जांतौ । श्रांतौ वा निजसौख्यतः ॥ यदेवं निर्धनं देवं । सेवेते विजवाशया ॥ ए६ ॥ वचोऽपि यस्य संदेहास्पदं तस्माद्धनं कुतः ॥ श्रसारः क नु संदिग्ध - तुषारे शारदांबुदे || 9 || तयातं जरतं भूपं । युवां यदि धनार्थिनौ ॥ विमुच्य शाम्बलां भूमिं । न गौरयेति जंगलं || || तावूचतुरहो प्रांति - येयेवं तव भर्तरि ॥ तत्किमागमनायासं । नंतुमेनं वृथा कृथाः ॥ ७७ ॥ अधनानपि कल्पडून् । वीक्ष्य कल्पितदायिनः ॥ श्रवां सेवावदे देव - ममुमेव स्वसिद्धये ॥। 300 || सत्यस्मिंस्त्रिजगन्नाथे । विनीतापतिमेति कः ॥ कः स्ना तुं गोस्पदं याति । जागरे क्षीरसागरे ॥ १ ॥ इति तद्वचनैः प्रीतो । जगाद जुजगाधिपः ॥ जो परीक्षामा साधु | जवतो जक्तिरईते ॥ २ ॥ अस्य प्रसादतः सर्वाः । संपदो न डुरास - दाः ॥ अप्यस्य क्तोऽस्मि । चक्तानामिष्टदायकः ॥ ३ ॥ इति गौरवतः पाठ-सिद्धा विद्या ददौ मुदा ॥ सहस्रनष्टचत्वारिंशतं तान्यामहीश्वरः || ४ || पंचाशन्नगरां श्रेणि । दक्षिणां For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy