SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सोमसेनकृत त्रैवर्णिकाचार, अध्याय अकरावा पान ६२२. Acharya Shri Kailassagarsuri Gyanmandir NNWALDEANNAN भक्तीनें क्षमापना आशीर्वाद वगैरे सर्व विधि करावावा. अग्नीतील भस्म घेऊन “ ॐ भगवतां " ह्या मंत्राने सर्वास द्यावे. आशीर्वाद मंत्र. मनोरथाः सन्तु मनोज्ञसम्पदः । सत्कीर्तयः सम्प्रति सम्भवन्तु वः ॥ व्रजन्तु विघ्ना निधनं बलिष्ठा । जिनेश्वरश्रीपदपूजनाः ॥ १४१ ॥ शान्तिः शिरोधृतजिनेश्वरशासनानां । शान्तिर्निरन्तरतपोभरभावितानाम् ॥ शान्तिः कषायजयजृम्भितवैभवानां । शान्तिः स्वभावमहिमानमुपागतानाम् || १४२ ॥ जीवन्तु संयमसुधारसपानतृप्ता । नन्दन्तु शुद्धसहजोदयसुप्रसन्नाः ॥ सिध्यन्तु सिध्दमुख सङ्गकृताभियोगा । स्तीत्रास्तपन्तु जगतां त्रितये जिनाज्ञाः ॥ १४३ ॥ श्री शान्तिरस्तु शिवमस्तु जयोऽस्तु नित्य । मारोग्यमस्तु तव पुष्टिसमृद्धिरस्तु ॥ कल्याणमस्त्वभिसुखस्य च वृद्धिरस्तु । दीर्घायुरस्तु कुलगोत्रधनं सदाऽस्तु ॥ १४४ ॥ इत्याशदनमाचार्येण कार्यम् ॥ अर्थ - नंतर गृहस्थाचार्यानें " मनोरथाः सन्तु ” इत्यादि मंत्रांनीं आशीर्वाद द्यावेत. पुढील चार दिवसांचे कृत्य. For Private And Personal Use Only
SR No.020835
Book TitleTraivarnikachar
Original Sutra AuthorN/A
AuthorSomsen
PublisherRajubai Bhratar Virchand
Publication Year1910
Total Pages808
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy