SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सोमसेनकृत त्रैवर्णिकाचार, अध्याय आठवा. पान ४६०. Peeneeriaawonveerwwweeeeeesawereervice मुलाला अन्न खाऊं घालतानां " ॐ नमोऽहते भगवते” इत्यादि मंत्र ह्मणावा. हा अन्नप्राशनाचा विधि सांगितला. गमनविधि. ( मुलास चालावयास शिकविणे ) अथास्य नवमे मासे गमनं कारयेत्पिता ॥ गमनोचितनक्षत्रे सुवारे शुभयोगके ॥ १४० ॥ पूजां होमं जिनावासे पिता कुर्याच पूर्ववत् ॥ पुत्रं संस्नाप्य सदस्बैर्भूषयेद्भूषणैः परम् ॥ १४१ ॥ पूर्वादिपूर्वपर्यन्तं गुर्वग्निब्राह्मणान्परान् । प्रदक्षिणाक्रमेणैव धौतवस्त्रं प्रसारयेत् ॥ १४२॥ तस्योपरि स्थितं पुत्रमुदङ्मुख मुदा पिता ॥ गमयेद्दक्षिणांघ्यग्रं भुजौ सन्धृत्य पाणिना ॥ १४३ ॥ सव्यभागेऽग्निकुण्डं तत्सन्त्यज्य त्रिप्रदक्षिणाः ।। दत्वाऽग्निगुरुवृद्धेभ्यः प्रणतिं कारयत्पिता ॥ १४४ ॥ ॐ नमोऽहते भगवते श्रीमते महावीराय चतुस्त्रिंशदतिशययुक्ताय बालकस्य पाद IMewaveenawwwsex C MRALLS For Private And Personal Use Only
SR No.020835
Book TitleTraivarnikachar
Original Sutra AuthorN/A
AuthorSomsen
PublisherRajubai Bhratar Virchand
Publication Year1910
Total Pages808
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy