SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सोमसेनकृत वैवर्णिकाचार, अध्याय सातवा. पान ३७२. VANNsereren इत्येवं पञ्च कर्माणि कथितानि सुयोषिताम् ॥ नराणां कर्म षष्ठं तु व्यापारः कथ्यतेऽधुना ॥ ३२ ॥ अर्थ – ह्याप्रमाणें साध्वी स्त्रियांचीं पांच कर्मे सांगितलीं. आतां पुरुषांचे सहावें कर्म (व्यापार) सांगतों. ब्राह्मणाचा उद्योग. ब्राह्मणः सरितं गत्वा वस्त्रं प्रक्षालयेत्ततः ॥ दर्भादि समिधो नीत्वा गृहे संस्थापयेत्ततः ॥ ३३ ॥ सदनं यजमानस्य गत्वा धर्मोपदेशनाम् ॥ तिथिवारं च नक्षत्रं कथयेद्ग्रहशुद्धये ॥ ३४ ॥ श्रीजिनगुणसम्पत्तिं श्रुतस्कधं द्विकावलिम् ॥ मुक्तावलिं तथाऽन्यं च व्रतोद्देशं समादिशेत् ॥ ३५ ॥ चतुर्दश्यष्टमी चाद्य प्रातर्वा व्रतवासरम् ॥ चान्द्रं बलं गृहाचारं कथयेज्जैनशासनात् ॥ ३६ ॥ कथां व्रतविधानस्य पुराणानि जिनेशिनाम् ॥ ग्रहहोमं गृहाचारं कथयेजिनशासनात् ॥ ३७ ॥ यजमानेन यद्दत्तं दानं धान्यं धनं तथा । गृह्णीयाद्धर्षभावेन बहुतृष्णाविवर्जितः ॥ ३८ ॥ आशीर्वादं ततो दद्याद्भक्तचित्तं न दूषयेत् ॥ गृहमागत्य पुत्रादीन् तोषयेन्मधुरोक्तितः ॥ ३९ ॥ गृहचिन्तां ततः कुर्याद्वत्रैर्धा For Private And Personal Use Only
SR No.020835
Book TitleTraivarnikachar
Original Sutra AuthorN/A
AuthorSomsen
PublisherRajubai Bhratar Virchand
Publication Year1910
Total Pages808
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy