SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कथा श्री तिल-31 क मञ्जरी टा ॥२६॥ अथोराच सवित्री मे-“मलयप्रस्थवासिनि । देव ! प्रशान्तवैराख्ये यात्वेषा तापसाश्रमे, ॥ ७४७ ॥ यत्रादावार्यपुत्रेण सहाभूदर्शनं मम, । आस्ते शान्तातपो नाम यस्मिन् कुलपतिः शमी. ॥ ७४८ ॥ तस्मिन्नेषा सुखं स्थात" इत्युक्ते तत्कालसजिताम् । आरुह्य करिणी कैश्चिदनुयातास्त्रपाणिभिः ॥ ७४९॥ तरङ्गलेखया सख्या पित्राधिष्ठितया युता । निरागच्छं क्रमेणाथ परापं तत्तपोवनम् ॥ ७५० ॥ विसर्जितसहाया च त्यक्ताऽशेषविभूषणा । अस्थां तापसकन्याभिस्तत्र नित्यं कृतादरा, ॥ ७५१ ॥ सेचनं बालवृक्षाणामेणकानां विपोषणम् । मार्जनं पर्णशालानां विदधाना यदृच्छया. ॥ ७५२ ॥ अन्यदा याममात्रेऽदि विप्रं कुलपतेः पुरः । वदन्तं तस्य वृत्तान्तमश्रौषं काञ्चीदेशीयम् ॥ ७५३॥ यथा-"कामत्रयोदश्या: प्रदोषे रिपुणा सह । युध्यमानः सयोधोऽसौ शायितो दीर्घनिद्रया." ॥ ७५४ ।। तदाकर्ण्य क्षणं मूर्छामनुभूयाश्रमादहम् । नियाय मुनिभिः शून्यं वेलातटमुपागमम् ॥ ७५५ ।। प्रलप्य सुचिरं तत्र परित्यक्तुमनास्तनुं । वालुकारणित श्रुत्वा पृष्टतश्चक्षुरक्षिपम्. ॥ ७५६ ॥ अपश्यं च स्खलत्पादा रयेण सस्तवल्कलाम् । तरङ्गलेखामायान्तीमम्भपूर्णकमण्डलुम्. ॥ ७५७ ॥ अथ सञ्जातवैलक्ष्या झगित्यासन्नवर्तिनः । म्रियमाणमृतः प्राज्यैः क्रान्तमूलस्य पक्षिभिः, ॥ ७५८ ॥ कालकूटोत्करस्येव पिण्डितस्याब्धिमन्थने । फलं किंपाकवृक्षस्य परिपक्वमखादिपम् ॥ ७५९ ॥ अथ स्वच्छशिलामेकामाश्रित्य समुपाविशम् । ततस्तरङ्गलेखापि पामेत्य निरभर्स्यत्. ॥ ७६०॥ अहं च ध्वस्तचैतन्या कियत्यापि हि वेलया । दुरापास्तवियावेगा विकाशितवती दृशौ. ॥ ७६१ For Private and Personal Use Only
SR No.020832
Book TitleTilak Manjari Kathasar
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherVirchand Prabhudas Pandit
Publication Year1919
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy